________________
आदितम् )
नृ० २० को उल्लास २, परीक्षण ४
दक्षिणो भ्रमरो वामोsडितोऽथ भ्रमरः स चेत् । शकटात्यो भवन्वक्ष ऊरूत्तो भवेत्ततः ॥ अध्यर्षिको भवन्वामो भ्रमरः स्यात्तथेतरः । स्पन्दितः शकटास्यस्तु वामः सोऽप्येव भूतलम् । स्फुटमास्फोटयेद्यत्र तदास्कन्दितमुच्यते ॥ ॥ इत्यास्कन्दितम् ॥ २ ॥
*
दक्षिणो जनितो वामः स्थितावर्तस्ततः परम् । शकटास्यत्वमप्यैवमेलकाक्रीडितां श्रयेत् ॥ ऊरूत्ताडिते चार्यौ जनितामाश्रयेत्ततः । समोत्सरितमत्तलिः क्रमादङ्गिस्तु दक्षिणः ॥ शकटात्यां भजन् चारीमूरुद्वृत्तस्तथेतरः । अविश्वाषगतिर्द्विः स्याद्दक्षिणस्पन्दितस्ततः ॥ शकटात्यो भवेद्वामो दक्षिणो भ्रमरो भवेत् । वामश्चाषगतिर्यत्र तदावर्त स्मृतं बुधैः ॥
*
॥ इत्यावर्तम् ॥ ३ ॥ दक्षिणो जनितो भूत्वा 'स्थितावर्ती भवेत्ततः । समोत्सरितमत्तलिः शकटास्यस्ततः परम् ॥ वामस्तु स्पन्दितो भूत्वा यावन्मण्डलपूरणम् । शकटास्यो भवेes शकटास्याभिधं तु तत् ॥ ॥ इति शकटास्यम् ॥ ४ ॥
उद्घाटितस्ततो बद्धः समोत्सरितपूर्वकः । 'मत्तलिरमत्तल्लिरपक्रान्ताभिधस्ततः ॥ उद्वृत्तो विद्युद्रान्तश्च भ्रमरः स्पन्दितस्तथा । दक्षिणो वामपादस्तु शकटास्यः परः पुनः ॥ द्विः स्याचाषगतिर्वामोऽतोऽभ्यर्धिकतां गतः । तथा चाषगतिर्दक्षः समोत्सरितमत्तलिः ॥ मतलिर्भ्रमरश्चैव वामोऽथो दक्षिणः पुनः । स्पन्दितां चारिकां कृत्वा भूतटास्फोटनं यदा । कुरुते प्राहुराचार्यास्तदा मण्डलमतिम् ॥
[ ॥ इत्यडितम् ॥ ५ ॥ ]
*
१३९
११
१२०
१३
१४10
१५
१६
१७
१८
१९
२०
२१
15
२२
1 Bc omit from स्थितावर्तो to भूत्वा । 2 ABO मतल्लिरथ of मत्तलिरर्घमचलिर' सं. र. अ. ७. लो. ११६०.
20
25
30