SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ पुरः पश्चात्सरा ] नृ० ८० को०- उल्लास २, परीक्षण ३ पादशिक्षासु कर्तव्याः कर्तव्या याच नर्तने' । निकुथ च तलेनादौ पुरः पञ्चाद्विधीयते ॥ पादश्चाङ्गुलिपृष्ठेन स्वस्थाने चापि कुहितः । पुरःपश्चात्सरा नाम सान्वर्था परिकीर्तिता ॥ ॥ इति पुरःपश्चात्सरा ॥ १ ॥ * सैव पश्चात् पुरःक्षेपात् प्रोक्ता पश्चात्पुरःसरा ॥ ॥ इति पश्चात्पुरःसरा ॥ २ ॥ * कुट्टितश्च खपार्श्वे च स्थापितोऽङ्गुलिपृष्ठतः । पुनर्निहितः स्थाने सा चैकपाद कुहिता ॥ ॥ इत्येकपादकुट्टिता ॥ ४ ॥ * एवं पादद्वयकृता सा पादद्वयकुट्टिता । ॥ इति पादद्वयकुट्टिता ॥ ५ ॥ * कुहितः प्रथमं पादः स्थितश्चाङ्गुलिपृष्ठतः ॥ अन्यस्ततः कुट्टितश्चेत्पादस्थितिनिकुट्टिता । ॥ इति पादस्थितिनिकुट्टिता ॥ ६ ॥ १४ निवेश्य (वेशि ) तो ख (त्व)घः पादः स्थापितोऽङ्गुलिपृष्ठतः । निकुट्टितः पुरस्ताच्च पार्श्वे पृष्ठे निवेशितः ॥ चरणाङ्गुलिपृष्ठेन तथा स्थाने च कुहितः । त्रिकोणचारी सोद्दिष्टा चारी चान्वर्यसंज्ञिता ॥ ॥ इति त्रिकोणचारी ॥ ३ ॥ * * पादद्वयकृता सैव' क्रमपादनिकुहिता ॥ ॥ इति क्रमपादनिकुट्टिता ॥ ७ ॥ * कुतोऽङ्गुलिपृष्ठे च स्थितः पादोऽपरस्ततः । स्वस्तिकस्थापितः पूर्वः खपार्श्वे स्थलकुट्टितः । एवं पादद्वयेनापि सा पार्श्वद्वयचारिणी ॥ ॥ इति पार्श्वद्वयचारी ॥ ८ ॥ * १.३५ 1 BO नर्तके | 2 4 पादध्यं कृता । BO द्ययं कृत्वा । ११ १२ १३ १६ 5 १५० १७ 10 15 20 १८. १९ 25
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy