________________
पुरः पश्चात्सरा ] नृ० ८० को०- उल्लास २, परीक्षण ३ पादशिक्षासु कर्तव्याः कर्तव्या याच नर्तने' । निकुथ च तलेनादौ पुरः पञ्चाद्विधीयते ॥ पादश्चाङ्गुलिपृष्ठेन स्वस्थाने चापि कुहितः । पुरःपश्चात्सरा नाम सान्वर्था परिकीर्तिता ॥ ॥ इति पुरःपश्चात्सरा ॥ १ ॥
*
सैव पश्चात् पुरःक्षेपात् प्रोक्ता पश्चात्पुरःसरा ॥ ॥ इति पश्चात्पुरःसरा ॥ २ ॥
*
कुट्टितश्च खपार्श्वे च स्थापितोऽङ्गुलिपृष्ठतः । पुनर्निहितः स्थाने सा चैकपाद कुहिता ॥ ॥ इत्येकपादकुट्टिता ॥ ४ ॥
*
एवं पादद्वयकृता सा पादद्वयकुट्टिता । ॥ इति पादद्वयकुट्टिता ॥ ५ ॥
*
कुहितः प्रथमं पादः स्थितश्चाङ्गुलिपृष्ठतः ॥ अन्यस्ततः कुट्टितश्चेत्पादस्थितिनिकुट्टिता । ॥ इति पादस्थितिनिकुट्टिता ॥ ६ ॥
१४
निवेश्य (वेशि ) तो ख (त्व)घः पादः स्थापितोऽङ्गुलिपृष्ठतः । निकुट्टितः पुरस्ताच्च पार्श्वे पृष्ठे निवेशितः ॥ चरणाङ्गुलिपृष्ठेन तथा स्थाने च कुहितः । त्रिकोणचारी सोद्दिष्टा चारी चान्वर्यसंज्ञिता ॥ ॥ इति त्रिकोणचारी ॥ ३ ॥
*
*
पादद्वयकृता सैव' क्रमपादनिकुहिता ॥
॥ इति क्रमपादनिकुट्टिता ॥ ७ ॥
*
कुतोऽङ्गुलिपृष्ठे च स्थितः पादोऽपरस्ततः । स्वस्तिकस्थापितः पूर्वः खपार्श्वे स्थलकुट्टितः । एवं पादद्वयेनापि सा पार्श्वद्वयचारिणी ॥
॥ इति पार्श्वद्वयचारी ॥ ८ ॥
*
१.३५
1 BO नर्तके | 2 4 पादध्यं कृता । BO द्ययं कृत्वा ।
११
१२
१३
१६
5
१५०
१७
10
15
20
१८.
१९ 25