SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ रेचकलक्षणम्] नु०र० को उल्लास २, परीक्षण ३ [कलानिधेरुद्धृतं रेचकदेशीचार्यादिविषयकं प्रकरणम् ] [रेचकानथ वक्ष्यामश्चतुरो भरतोदितान्। पादयोः करयोः कव्या ग्रीवायाच भवन्ति ते ॥ पार्ण्यङ्गुष्ठाग्रयोरन्तर्बहिश्च सततं गतिः।.. नमनोनमनोपेता प्रोच्यते पादरेचकः ।। .. परितो भ्रमणं तूर्ण हस्तयोहेसपक्षयोः। यत्पर्यायेण रचितं स भवेत्कररेचकः॥ विरलप्रसृताङ्गुष्ठाङ्गुलेस्तिर्यग्भ्रमेण च । सर्वतो भ्रमण कव्याः कटीरेचकमूचिरे ॥ ग्रीवाया विधुतम्रान्तिः कथ्यते कण्ठरेचकः। .. अङ्गहाराङ्गमप्येते जनयन्ति पृथक् फलम् ॥ ॥ इति रेचकलक्षणम् ॥] __ 'तन्त्र पादरेचकं लक्षयति । पार्ण्यङ्गुष्ठयोरित्यादि। नमनोन्नमनोपेता अन्तर्गतिर्भवति तदा पाणेरुममनोपेता पहिर्गतिर्भवतीति द्रष्टव्यम् ॥१॥ कररेचकं लक्षयति । परितो भ्रमण-॥ मित्यादि हंसपक्षयोर्हस्तयोः पर्यायेण रचितं तूर्ण पुरतो यद्भमणं अन्तर्बहिश्चेत्यर्थे वामदक्षिणहस्तयोरेकस्मिन् हंसपक्षे अन्तर्धमणं कुर्वति तदन्यो वा भ्रमणं करोति एवं पर्यायेण क्रियते चेत् स कर 1 The text of this part in all the three mss. is as given above. There is a mention in it of कलानिधि, a commentary on सं. र. On comparing the corresponding portions of . t and its commentary कलानिधि with our text, we find that it is practically an abstract from कलानिधि. It may be that the corresponding verses of नृत्यरत्नalat are missing in our mss. or more probably the verses might have been similar to those of सं.र. (श्लो.८९२-९६). Hence to give the idea of the substance of the verse-text, we quote in this bracket [ ] the verses on which, Kalanidhi's commentary has been quoted by : our author. . . 2 The matter from नमनोनमनोपेता to प्रकृतमनुसरामः (E. 138 ) is obviously a digression, the matter being taken as noted above from सं.र. and its commentary कलानिधि of कलिनाथ. It is therefore difficult to ascertain where the third परीक्षण of the seeond. उल्लास must have ended. We have followed the mag. and treated the intervening matter as a digression.
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy