SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 ११८ नृ० २० को०- उल्लास २, परीक्षण १ [ सुप्तस्थानकानि । ] उत्तानवदनं सुप्तं स्रस्तमुक्तकरं समम् ॥ ॥ इति समम् ॥ १ ॥ * आकुञ्चितं स्यादाविद्धजानु चाकुञ्चिताङ्गकम् । शीतार्ताभिनये तस्य विनियोगः स्मृतो बुधैः ॥ ॥ इत्याकुञ्चितम् ॥ २ ॥ * प्रसारिते भुजामेकामुपधाय प्रसारिते । सुप्तं जानुनि तत्स्थानं सुखसु प्रकीर्तितम् ॥ ॥ इति प्रसारितम् ॥ ३ ॥ * शस्त्रक्षतादिके सुप्तमघोवकं विवर्तितम् ॥ ॥ इति विवर्तितम् ॥ ४ ॥ * कूर्पराधिष्ठितक्षोणि स्कन्ध' न्यस्तशिरस्तथा । सुप्तमुद्वाहितं प्रोक्तं प्रभोर्लीलाद्यवस्थितौ ।। ॥ इत्युद्वाहितम् ॥ ५ ॥ * सुप्तं स्रस्तरद्वंद्वमीषत्प्रसृतजङ्घकम् । तत् स्थानकं नतं खेदश्रमालस्यादिषु स्मृतम् ॥ ॥ इति नतम् ॥ ६ ॥ ॥ इति षट् सुप्तस्थानकानि ॥ * [ सुप्तस्थानकान ध्यानं वैष्णवमन्वहं प्रकुरुते शैवं तदा पूजनं ब्राह्मं धर्ममधिष्ठिते (? तं न कुरुतेऽन्यस्मै नतं खं शिरः । यत् स्वस्थं च मदालसं गतमतः क्रान्तं दुह्वन्मण्डलं सोऽयं सांप्रतमुत्कटं वितनुते तन्नागबन्धं सुधीः ॥ इति श्रीराजाधिराजश्री कुम्भकर्णमहो महेन्द्रेण विरचिते संगीतराजे षोडशसाहस्र्यां सङ्गीतमीमांसायां नृत्यरत्नकोशे चारिकोल्लासे स्थानकपरीक्षणं प्रथमं समाप्तम् । ८६ ८७ ८८ ८९ ९१ ९२ 1 ABC स्कन्धं न्य° | compare स्कन्धन्यस्तशिरः । सं र, अ, ७ श्लो. ११०९. o drops the whole verse,
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy