________________
१०७
नृ०० को०-उल्लास १, परीक्षण ४ इति सरस्वतीरससमुद्भूतकैरवोद्याननायकेन अभिनवभरताचार्येण मालवाम्भोधिमाथमन्थमहीधरेण योगिनीप्रसादासादितयोगिनीपुरेण मण्डलदुर्गोद्धरणोद्धृतसकलमण्डलाधीश्वरेण अजयमेरुजयाजयविभवेन यवनकुलाकालकालरात्रिरूपेण शाकम्भरीरमणपरिशीलनपरिप्राप्तशाकम्भरीतोषितशाकम्भरीप्रमुखशक्तित्रयेण नागपुरोलनधर्षितनागपुरेण अर्बुदाचलग्रहणसंदर्शिताचलाद्भुतप्रतापेण गूर्जराधीशधीरत्वोन्मूलनप्रचण्डपवनेन श्रीमत्कु- 5 म्भलमेरुनवीननिर्मितपराजितसुमेरुणा श्रीचित्रकूटभौमस्वर्गतयथार्थीकरणचारुतरपथेन मेदपाटसमुद्रसंभवरोहिणीरमणेन अरिराजमत्तमातङ्गपञ्चाननेन प्ररूढपत्रयवनदवदहनदवानलेन प्रत्यर्थिपृथिवीपतितिमिरततिनिराकरणप्रौढप्रतापमार्तण्डेन वैरिवनितावैधव्यदीक्षादानदक्षोदण्डकोदण्डदण्डमण्डिताखण्डभुजादण्डेन भूमण्डलाखण्डलेन श्रीचित्रकूटविभुना अध्युष्टतमनरेश्वरेण गजनरतुरगाधीशराजत्रितयतोडरमल्लेन वेदमार्गस्थापनचतुराननेन 10 याचककल्पनाकल्पद्रुमेण वसुन्धरोद्धरणादिवराहेण परमभागवतेन जगदीश्वरीचरणकिकरण भवानीपतिप्रसादाप्तापसादवरप्रसादेन राजगुर्वादिबिरुदावलीविराजमानेन राजाधिराजमहाराणा-श्रीमोकलेन्द्रनन्दनेन राजाधिराज-श्रीकुम्भकर्णेन विरचिते संगीतराजे षोडशसाहरूयां संगीतमीमांसायां नृत्यरत्नकोशे अङ्गोल्लासे आहार्याभिनयपरीक्षणं चतुर्थ समाप्तम्।' __10: इति सरस्वतीरससमुद्भूतकैरवोद्याननायकेन अभिनवभरताचार्येण मालवांभोधि-15 माथमंथमहीधरेण योगिनीप्रसादासादितयोगिनीपुरेण मण्डलदुर्गोद्धरणोद्धृतसकलमण्डलाधीश्वरेण अजयमेरुजयाजयविभवेन यवनकुलाकालकालरात्रिरूपेण शाकंभरीरमणपरिशीलनपरिप्राप्तशाकंभरीतोषितशाकंभरीप्रमुखशक्तित्रयेण नागपुरोलनधर्षितनागपुरेण अर्बुदाचलग्रहणसंदर्शिताचलाद्भुतप्रतापेण गूर्जराधीशधीरत्वोन्मूलनप्रचण्डपवनेन श्रीमकुंभलमेरुनवीननिर्मितपराजितसुमेरुणा श्रीचित्र]कूटभौमवर्गतयथार्थीकरणचारुतरपथेन मेदपाट- 20 समुद्रसंभवरोहिणीरमणेन अरिराजमत्तमातंगयवनेन प्ररूढपत्रयवनवदहनवानलेन प्रत्यर्थिपृथिवीपतितिमिरततिनिराकरणप्रौढप्र (in a different hand on another page) इति श्रीजगदीशवनदेवनिजगणेन ॥ १॥ जगदीश्वरीकामेश्वरीचरणकिङ्करेण ॥२॥ कामाक्षागिरिविभुना ॥ ३ ॥ अध्युष्टतमनरेश्वरेण ।। ४ ॥ भीष्मपुरजयानीतानेकराज. कन्यारत्नेन ॥ ५ ॥ श्रीपुरमहणसंवर्द्धितयशोभरेण ॥ ६॥ वाटिकाचलग्रहणजनितकीर्ति-25 पुरपराजिताचलनायकेन ॥ ७ ॥ संगमनीरदुर्गोद्धरणोद्धृतसकलमण्डलाधीश्वरेण ॥ ८ ॥ दमनपुरविध्वंसनबंदीकृतयवनीनिचयेन ॥ ९॥ महिषमेरुजयाजेयविभवेन ॥ १० ॥ शाकंभरीरमणपरिशीलनपरिप्राप्तशाकंभरीपरितोषितशाकंभरीप्रमुखशक्तित्रयेण ॥ ११ ॥ अष्टादशगिरिशिखरपरिवारितांजनाद्रिविजयविख्यातवीर्यगर्वेण ॥१२॥ महदंबमातृकापुरो. द्भूलनधर्षितमहोरगपुरेण॥ १३ ॥श्रीवनदेवखामिप्र(?प्रा)सादरचनापरपरमेश्वरेण ॥१४॥ 30 श्रीत्र्यंबकेश्वरसन्निधिकीर्तिस्तंभोन्नतजयस्तंभेन ॥ १५ ॥ श्रीब्रह्मगिरिभौमवर्गतायथार्थीकरणरचितचारुपथेन ॥ १६ ॥ श्रीकामक्षा गिरिनवीननिर्मितिपराजितसुमेरुणा ॥ १७ ॥