________________
INTRODUCTION
17
प्रबन्धमध्ये परबोधनार्थं नलायुपाख्यानमिवोपाख्यानमभिनयन् पठन् गायन् यदेको ग्रन्थिकः कथयति
तद्गोविन्दवदाख्यानम् ।
तिरश्चामतिरश्चां वा चेष्टाभिर्यत्र कार्यमकार्यं वा निश्चीयते तत्पञ्चतन्त्रादिवत्, धूर्त विट कुट्टनीमतमयूर - मार्जारिकादिवच्च निदर्शनम् ।
प्रधानमधिकृत्य यत्र द्वयोर्विवादः सार्धप्राकृतरचिता चेटका दिवत् प्रवह्निका । प्रेत महाराष्ट्रभाषया क्षुद्रकथा गोरोचना-अनङ्गवत्यादिवन्मन्थल्लिका ।
यस्यां पुरोहितामात्यतापसादीनां प्रारब्धानिर्वाहे उपहासः सापि मन्थलिका ।
यस्यां पूर्वं वस्तु न लक्ष्यते पश्चात्तु प्रकाश्यते सा मत्स्यह सितादिवन्मणिकुल्या ।
एकं धर्मादिपुरुषार्थमुद्दिश्य प्रकारवैचित्र्येणानन्तवृत्तान्तवर्णनप्रधाना शुद्धकादिवत् परिकथा |
wwwwwww
मध्यादुपान्ततो वा ग्रन्थान्तरप्रसिद्धमितिवृत्तं यस्यां वर्ण्यते सा इन्दुमत्यादिवत् खण्डकथा । समस्त फलान्तेतिवृत्तवर्णना समरादित्यादिवत् सकलकथा । एकचरिताश्रयेण प्रसिद्ध कथान्तरोपनिबन्ध उपकथा । लम्भाङ्किताद्रुतार्था नरवाहन दत्तादिचरितवद् बृहत्कथा । एते च कथाप्रभेदा एवेति न पृथग्लक्षिताः ।
wwwwwwwwwww
गद्यपद्यमयी साङ्का सोच्छ्वासा चम्पूः ॥ ९ ॥
संस्कृताभ्यां गद्यपद्याभ्यां रचिता, अभिप्रायेण यान्यङ्कनानि खनाम्ना परनाम्ना वा कविः करोति तैर्युक्ता उच्छ्रासनिबद्धा चम्पूः । यथा वासवदत्ता दमयन्ती वा । (पृ. ४६३-४६५ ).
संकेतः - कथायामिति । सुकुमाररचनाप्राया गद्येन पयेन वा सर्वभाषा धीरशान्तनायका कथा, यथा कादम्बरी, पद्यमयी तु लीलावती । एकं धर्मादिपुरुषमुद्दिश्या नन्तवृत्तान्तवर्णनप्रधाना शुद्धकादिवत् परिकथा । मध्याद् उपान्ततो ग्रन्थान्तरतः सिद्धमितिवृत्तं यस्यां वर्ण्यते सा खण्डकथा ॥ सर्वफलान्तेतिवृत्तवर्णनप्रधाना सकलकथा ॥ एकचरिताश्रयेण प्रसिद्ध कथान्तरोपनिबन्ध उपकथा । लम्भकाङ्किताद्भुतार्था नरवाहनदत्तादिचरितवद् बृहत्कथा । संस्कृतगद्यपद्याभ्यां साभिप्रायखनामपरनामाङ्किता सोच्छुसा वासवदत्तादिवत् चम्पूः | अभिनयन् गायन् पठन् यदेको ग्रन्थिकः कथयति तद् गोविन्दवद् आख्यानम् ॥ तिरश्चामतिरश्चां वा चेष्टाभिर्यत्र कृत्याकृत्ये निश्चीयेते तत् पञ्चतन्त्रादिवत् कुट्टनीमतमयूरमार्जारादिवच्च निदर्शनम् । यत्र द्वयोर्विवाद ः प्रधानमधिकृत्य सार्धप्राकृतरचिता चेटकादिवत् प्रवह्निका ॥ प्रेतमहाराष्ट्रभाषया क्षुद्रकथा गोरोचनानङ्गवत्यादिवद् मन्थलिकेत्यादि तु कथाभेद एवेति न पृथगौचित्यमत्रोक्तम् । (पृ. २११-२१२ ).
In the above quotations we find that though Someśvara defines Sakalakatha, he does not mention any example of it, as Hemacandra does. What must be the reason? Is it because Samaradityakatha is the work of a Jain writer Haribhadrasüri? If that were so, we could say that Someśvara has taken his material from Hemacandra omitting the Nastika Jain work. But we find that Hemacandra quotes in Viveka verses which are his authorities for the definitions and examples of (1) Upākhyāna— Akhyāna, (2) Nidarśana, (3) Pravahlikā, (4) Manthallikā, (5) Manikulyā, ( 6 ) Parikathā, ( 7 ) Khandakathā, (8) Upakathā, and (9) Brhatkathā, but about Sakalakathāū he simply says 'चरितमित्यर्थ : ' and gives no authority. This means that Hemacandra must have no authority for Sakalakatha other than that of Dhvanyaloka and Locana. We have seen that these works do not mention any names of works as examples.
This would lead us to believe that Someśvara must have drawn upon the same common source as the work whose verses are quoted
3