________________
काव्यप्रकाशोदाइतपद्यानामकाराचनुक्रमः
२६०
१४७
अल्लास: क्रमाङ्कः पद्यम् ८ ३५० मन्थायस्तार्णवाम्भाप्लुति.
(वेणीसं.अ. १ श्लो. २२) २११ १० ५५८ मलयजरसविलिप्त (वामनसू०)
३३२ ७ २२७ मसृणचरणपातं
(बालरामायणम् अं.६
श्लो. ३६) ९ ३७२ महदेसुरसंधमे (मानन्द
देवीशतकम्) २४० ७ २४३ महाप्रलयमारुत.
(वेणीसं० अं.३ श्लो. ४) १४६ ४ ७२ महिलासहस्सभरिए.
(गाथासप्तशती श. २
गा. ८२) ७ २१८ महीभृतः पुत्रवतोऽपि
(कुमारसं० स..
श्लो. २७). १० ५२० महौजसो मानधना
(किरातार्जु० स. १
श्लो. १९) २ ६ माए घरोवयरणं ७ ३०० मातङ्गाः किमु वलिातैः १६६ ९ ३८५ माता नतानां संघट्टः
(रुद्रटालं. अ. ५
श्लो. ७) ५ १३४ मात्सर्यमुत्सार्य
- (भर्तृ. शं.श.श्लो.३६) १०२ . २६३ , , १. ५३५ मानमस्या निराकर्तुं
(दण्डी काम्यादर्शः
परि. २ श्लो. २९९) ३२४ ९ ३८४ मारारिशकरामेभ.
(रुवटालं० अ. ५ श्लो. ६) २४६ ८ १४५ मित्रे कापि गते सरोरुह० २०१ १० ५०५ मुक्ताः केलिविसूत्रहार० ३१० २ ९ मुखं विकसितस्मितं २३ ४ ७७ मुग्धे मुग्धतयैव
(भमस्यातकम् श्लो. ७०) ६७ • १६० मू मुवृत्तकृत्ता०
(हनुमन्नाटकम्) ११८ २९६ मृगचक्षुषमनाक्षी० १६६
उल्लासः क्रमाङ्कः पद्यम् १. ४९७ मृगलोचनया विना ७ १५४ मृदुपवनविमिनो
(विक्रमो० अं.४
श्लो. २२) १० ४०४ मृघे निदाघधर्मांशु १० ५०४ यं प्रेक्ष्य चिररूढापि
(मेण्ठः हयग्रीववधम्) ३०९ १ यः कौमारहरः (शा.
शिल्लाभट्टारिका) २०५ यः पूयते सुरसरिन्मुख० १३३ ७ १९४ यत्तदूर्जितमत्युग्रं
(वेणीसं० अं.१ श्लो. १३)
१२८ ७ २७४ यत्रानुल्लिखिताक्षमेव १६० १० ५१९
यत्रैता लहरीचलाचलरशः ३१५ १४४ यथाय दारुणाचारः ७ २९८ यदा त्वामहमद्राक्षम् १६६ ३६५ यदानतोऽयदानतो.
(मानन्द० देवीश०) . २७३ यदि दहत्यनलोऽत्र
(आनन्द० देवीश०) १५९ १० ४५३ , , , २८६ १३ यद्वञ्चनाहितमतिर्बहु
(ध्वन्यालोकः ३) ७ २४६ यशोऽधिगन्तुं सुख.
(किरातार्जु० स.३
श्लो. ४०) ७ २०० यश्चाप्सरोविभ्रम०
(कुमारसं० स. १लो. ४) १३२ १. ५४६ यस्य किंचिदपकर्तु.
(माघ० स. १४
१२
श्लो. ७८)
२२६
८४
९ ३५७ यस्य न सविधे दयिता
७४ यस्य मित्राणि मित्राणि ५ १६४ यस्यासुहृत्कृततिरस्कृति० ४३९ याताः किं न मिलन्ति
(अमरु० श्लो. १०) ७ १४६ यावकरसाईपाद०
२८० १ ४