________________
58]
सासः क्रमाङ्कः
७ १९९
१०
१०
९
७
१०
१०
७
४ १११
४०९
४
४
७
७
७
४
19
७
४
६
७
१०
७
पद्यम्
तद्रच्छ सिधै कुरु
( कुमारसं० स. ३ श्लो. १८ )
५१८ तहं नतभित्ति ( आनन्द
वर्धनः ध्वन्यालोकः ) तद्वेषोऽसदृशोऽन्याभिः तनुवपुरयोऽसौ
तपस्विभिर्या सुचिरेण
५९२
३९॥
१४७
१०
४५६
१८०
५१
१०३
३२२
५६
३१२
काव्यप्रकाशोदाहृतपद्यानामकारायनुक्रमः
पृष्ठे
तस्याः सान्द्रविलेपन ०
( अमरु० लो. २६)
ताण गुणग्गहणाणं
तामनङ्गजयमङ्गलश्रियं ताम्बूलभूत गल्लोऽयं
१८१
३१६ वाला जायन्ति गुणा (आनन्द०
विषमवाणलीला) तिग्मरुचिरप्रतापो
४५५
२३६
तरुणिमनि कलयति
७८
तरुणिमनि कृतावलोकना २६२
तवाहये साहसकर्म
२८७
तस्याधिमात्रोपायस्य
१२३
तिल्कोपास्त्र भाव०
विक्रमो० अं. ३
श्लो. ९)
१४५ तीर्थान्तरेषु स्त्रानेन
८४
तुह वहस्स गोसम्म
१४१
ते दृष्टिमात्रपतिता
१७७
तेऽचैवन्तं सममन्ति
२४७ ते हिमालयमामध्य
( कुमारसं० स. ६ लो. १४)
२२९ स्वमेव सौन्दयां सच
(वामनसू० ३.२.)
त्वयि दृष्ट एव तस्याः त्वयि निबद्धरतेः प्रिय०
(विक्रमोर्व० अं. ४
श्लो. ५५ )
४ ३२ त्वं मुग्धाक्षि विनैव
( अम० श्रो. २७)
५४५ त्वं विनिर्जितमनोभव०
१३२
३१४
३४६
२५२
११४
५७
७५
१७६
१२४
१७२
६०
१७१
११३
६९
१११
१२३
१४७
१४०
२८६
१४३
५०
३२७
उल्लासः क्रमाः पद्यम्
४
४
४
१०
१०
७
१०
20
४
७
९
१०
७
२४
त्वामस्मि वच्मि विदुषां ०
३७ त्वामा लिख्य प्रणयकुपितां
३३८
६३
३३१
१० ५६७
दर्पान्धगन्धगज० दिवमप्युपयातानां
(रुटाल० न. ९ श्लो. ६)
५९९ दिवाकराद्रक्षति यो
५६०
७
२९७
५०७
( मेघदू० उ. मे. श्रो ४२ )
दक्षतानि करजेश्व
३७९
४६२
३० दूरादुत्सुकमागते ( अमरु० श्लो. ४९ ) दूरादुत्सुकम्
शदग्धं मनसिजे (विशालभञ्जिका अं. १ श्लो. २
( कुमारसं० स. १
श्लो. १२ )
देव त्वमेव पाताल ०
देवीभावं गमिता
(रत्नावली ? )
२०९ देशः सोऽयमरातिशोणित •
( वेणीसं० अं. श्लो. ३३)
४ २७ दैवादहमत्र तया
२५३
३
२२
१० ३९७
३४८
दीधीवेवी समः कश्चित् १६६ दुर्वाराः स्मरमार्गणाः
(शार्ङ्ग० प०। शत्रुकः ) ३११
१०
४३७ ५ (०) द्वयं गतं संप्रति
'रुद्रटालं० भ. ७
श्लो. २९) दोभ्यां तितीर्षति तरङ्ग०
( कुमारसं० स. ५ सो. ७१)
१८७ इयं गतं संप्रति
(कुमारसं० )
99
पृष्ठे
३७
"
द्वारोपान्तनिरन्तरे
धन्यस्यानन्यसामान्य०
५१
१९१
६२
३३३
४८
१८७
२३५
२४४
२८६
१३४
४१ २७८
१०२
१२६
१५०
३३
२५८