________________
CONTENTS
2-4
INTRODUCTION
1 to !110 1 General remarks
Kávyādarśa Kāvyaprakāśa- Samketa 2 Critical notice of the manuscripts
2-6 Kávyaprakāśa Kävyādarśa Kāvyaprakāśa-Samketa
4-6 3 Authorship, Date etc.
6-21 The double authorship of Kavyaprakāśa
6-7 The date of Mammata The date of Someśvara
8-20 (i) The date of Manikyacandra's Samketa.
12-14 (ii) Rucaka or Ruyyaka
14-15 (iii) Hemacandra
15-19 (iv) Conclusion
19 (v) Someśvara's native place
19-20 .. (vi) Somesvara's other works
20 - (vii) Kavyadarsa Kavyaprakasa Samketa
20-21 Appendix A
23-86 Parallelisms in the Samketas of Someśvara and Māņikyacandra. Appendix B
87-110 Parallelisms in the Samketas of Rucaka and Someśvara
१-३५२
काव्यादर्शनामसंकेतसमेतः काव्यप्रकाशः प्रथम उल्लासः-काव्यस्य प्रयोजनकारणस्वरूपविशेषनिर्णयो नाम द्वितीय उल्लासः-शब्दनिर्णयो नाम तृतीय उल्लासः-अर्थव्यञ्जकतानिर्णयो नाम चतुर्थ उल्लासः-ध्वनिनिर्णयो नाम पञ्चम उल्लासः-ध्वनिगुणीभूतव्यङ्ग्यसङ्कीर्णभेदनिर्णयो नाम . षष्ठ उल्लासः-शब्दार्थचित्रनिरूपणं नाम सप्तम उल्लासः-दोषदर्शनो नाम अष्टम उल्लासः-गुणालंकारमेदनियतगुणनिर्णयो नाम नवम उल्लासः-शब्दालङ्कारनिर्णयो नाम दशम उल्लास:-अर्थालङ्कारनिर्णयो नाम .
३६--८३ ८४-१०९ ११०-१११ ११२-१९५ १९६-२२२ २२३-२५२ २५३-३५२