________________
उ. ४-५ ]
पं.
पृ.
७४
७५
७८
८१
७६ १.२ ° व्यत्ययस्य note प्रहासो व्यंग्य इत्युत्तरेण योगः
८५
८६
८७
८८
९१
२
१४
९२
५
मन्ये note त्वमेव मन्यसे यथाहमनया सह क्रीडिष्यामीत्यर्थः ३ सर्वनामवचनप्रातिपादिक note एकवचनबहुवचनरूपार्णा व्यंजकत्वमिति योगः ।
● पिणो note व्यंजकत्वं
४
१०
अन्येषां note पदैकदेशानां
२ पडोहर note पश्चाद्भागशून्यगृहे
१०
१६
9
पञ्चम उल्लासः
२ द्रोणाद्रि note यत्र संरोहिण्यो मूलिकाः संति ।
करः note करि अवसः । (?)
रसः note अंग
१३
१५
काव्यप्रकाशस्य 4 संक्षित ताडपत्रादर्शस्य टिप्पणानि
पं. प्रतीक
४
प्रतीक
तदेवो note लोचनं
षष्ठ्याः note व्यंजकत्वं इति
योगः
9
१०
भावस्य note रतेः
रसाभास note शृङ्गार भावाभास note रति भासौ note भ
भावप्रशम note भावस्य रसाख्यस्यांगमिति योगः
१५ कंचित् note रत्यर्थिनं पांथं
२
9
४
अत्युच्चाः note पंचाक्षरी ना (?)
कवि देवस्येति ।
अस्माकं note प्रत्यर्थिनां
योक्तानि note प्राक्तनैः कश्चिद् note प्राक्तनादिकः व्यङ्ग्यं note काक्वा क्षिप्तमिति
योगः
एषां note गुणीभूतव्यंग्य भेदानां पूर्ववत् note ध्वनाविव पंचात्रिंशदादयः प्रागुक्ता ये ते
सर्वेपि शुद्धध्वनिवत् गुणीभूतन्यं
येपि भेदा इत्यर्थः ।
ध्वन्यङ्गता note ध्वनिरूपजा
पृ.
९२
९५
९६
९८
७
संकरैः note त्रेधा संकरः अनुग्राह्यानुग्राहकः १ । ससंदेहः २ । एकपदप्रतिपाद्यश्च ३ | उदा० यत्ते सीमंतचिह्न मरकतिनीत्यादि । १ जह गंभीरो जह रयणेत्यादि । २ । स्पष्टोत्थसत्किरणकेसरसूर्यबिंबवि - स्तीर्णेत्यादि ३.
६ व्यंग्यत्वं note इदमत्रैपये । सर्वेपि प्राच्या भेदा गुणीभूतव्यंग्यस्यापि वक्तव्याः । परं वस्तु वालं कृतिर्वेत्यादौ प्रागुक्ते सूत्रे यत्र वस्तुमात्रेणालंकारो व्यज्यते न तत्र गुणीभूतव्यंग्यमिति । यदि तत्र व्यंग्येऽर्थो मुख्यो न भवेत्तदा वस्त्वेव मुख्यं स्यान्न च वस्तुमात्रे काव्यशब्दप्रवृत्तिः । शब्दचित्रत्वेन जघन्यत्वात्
तैः note गुणीभूतव्यंग्यभेदैरिव
स च प्रभेदैः note ध्वनिः 'र्थान्तरसं note त्वामस्मि वच्मि वि...
८
९
२
३
५
[39
तदाश्रयात् note अलंकृतिषु विश्रान्तत्वात्
१०
तिरस्कृत note उपकृतं बहु य मूले note उल्लास्यकलिकरवा नियंत्रणेन note अभिधायादारस्य (?) नैयत्ये वाक्यार्थस्य शब्दस्यैतान
६ ° मूले note अर्थशक्त्युद्भवेऽप्यर्थोयं भेदाः १२ यथा भरससि रमणी इत्यादि ।
८ 'रखण्ड note लोकरूढापेक्षापि... न्विताभिधानवादिनां... ९ दीर्घदीर्घतरो note यथेषुश्चर्म भित्त्वा मांसं भिनत्ति तद्भित्वाsस्थि । तदपि भित्त्वा जीवितं गृह्णाति एवं वाक्यमेव परंपरयाव्यंग्यमभिधत्ते इति तात्पर्यशक्तिवादिनः ।
अत्र note निःशेषच्युतेत्यत्र