SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ५२ काव्यादर्शनामसंकेतसमेतः [४ १० उल्लासा ] हा मातस्त्वरितासि कुत्र किमिदं ही देवताः काशिषो धिक्माणान्पतितोऽशनि तवहस्तेऽङ्गेषु दग्धे दृशौ । इत्यं घर्घरमध्यरुदकरुणाः पौराङ्गनानां गिरश्चित्रस्थानपि रोदयन्ति शतधा कुर्वन्ति भिसीरपि ॥ ३९ ॥ कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं मनुमपशुभिनिर्मर्यादैर्भवद्भिदायुधैः । नरकरिपुणा सार्ध तेषां सभीमकिरीटिनामयमहममृङमेदोमांसैः करोमि दिशां बलिम् ॥ ४० ॥ क्षुद्राः संत्रासमेते "विजहत हरयः क्षुण्णशक्रेमकुम्भा । युष्मदेहेषु लज्जां दधति परममी सायका निष्पतन्तः । . 10 सौमित्रे तिष्ठ पात्रं त्वमसि नहि रुषां नन्वहं मेघनादा "किंचित्संरम्भलीलानियमितजलधि राममन्वेषयामि ॥ ४१ ।। इष्टानिष्टवियोगयोगविभावो दैवोपालम्भनिःश्वासस्वरभेदाश्रुपातवैवर्ण्यपलयस्तम्भकम्पभूलुठनाधनुभावो निर्वेदग्लानिचिन्ताविषादचरणादिव्यभिचारी शोकस्थायी करुणः ॥ दारापहारदेशजात्यभिजनविद्यानिन्दोपहासाधिक्षेपादि- 15 विभावो नेत्ररागभृकुटीकरणदन्तौष्ठपीडनहस्ताननिष्पेषशस्त्रसंपातपहरणरुधिराकर्षणायनुभाव औय्यावेगोत्साहादिव्यभिचारी क्रोधस्थायिभावो रौद्रः । उत्साहोत्र व्यभिचारी, क्रोधस्य प्राधान्येन रसनीयत्वात् । अस्य चोद्रिक्तं हन्तृत्वम् । येषां उद्धतास्तद्वेषधारिणो ये नटास्ते प्रकृतिश्चर्वणोदयहेतुः । भीमादयो हि स्वभावक्रोधनवाद् उद्धताः, तदनुकारिणि नटे रौद्र आस्वाद्य इति तेऽस्य प्रकृतिः ॥ 20 प्रतिनायकगतनयविनयाध्यवसायप्रतापविक्रमाधिक्षेपादिविभावः स्थैर्यगाम्भीर्यत्यागाधनुमावः स्मृत्यौग्यधृतिगर्वाम दिव्यभिचारी उत्साहः स्थायी धर्मदानयुद्धमेदाद त्रिधा वीरः । यन्मुनिः-- दानवीरं धर्मवीरं युवीरं तथैव च । रसं वीरमपि प्राह ब्रह्मा त्रिविधमेव हि ॥ रौद्रममता[? पं]प्राधान्याद् अनुचितयुद्धाद्यपि इति मोहविस्मयप्राधान्यम् । इह च पत्यङ्कनिमनवां स्वल्पसंतोषं चापास्य यस्तत्त्वनिश्चयरूपोऽसंमोहाध्यवसायः स एवोत्साहहेतुरिति भेदः । प्रेतादिविकृतस्वरश्रवणतदवलोकनस्वजनवान्धववधादिदर्शनशून्यगृहारण्यादिविभावं चलदृष्टिकरकम्पहृत्पादस्पन्दकण्ठौष्ठशुष्कता
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy