________________
(५४)
योगचिंतामणिः । [ पाकाधिकार:
पश्चात्सुशीतलं कृत्वा स्निग्धभाण्डे निधापयेत् ॥ ११ ॥ पलार्द्धमपि भुञ्जीत यथेच्छाहारभोजनम् । कासं श्वासं तथा हन्यादजीर्ण वातशोणितम् ॥ १२ ॥ प्लीहामयं च मन्दं च आमवातं च दुर्जयम् । शोफं शूलं च वातार्द्ध पाण्डुरोगं च कामलाम् ॥ १३ ॥ ग्रहणीं गुल्मरोगं च अन्यान् वातकफोद्भवान् । एते विकारा विलयं यान्ति सूर्योदये तमः ॥ १४ ॥ एकमासप्रयोगेण वृद्धः संजायते युवा | मन्दाग्नीनां हितं बल्यं बालानां चाङ्गवर्द्धनम् ॥ १५ ॥ स्त्रीणां च कुरुते पुष्टिं
.
प्रसवे स्तन्यवर्द्धनम् । यावत्तन भवेत्स्तोकं तव दुग्धतं भवेत् ॥ १६ ॥ क्षीणानां चाल्पहितं कामादिीपनम् । सर्वव्याधिदरं श्रेष्टं योगं सर्वोत्तमं विदुः ॥ १७ ॥
पीपलामूल, जीरा, गिलोय, लौंग, तगर, जायफळ, खस, नेत्रबाला, चंदन, नारियलकी गिरी, नागरमोथा, धनिया, धायके फूल, बंशलोचन, आंवले, खैरसार, कपूर, सांठकी जड, अजमोदा, चित्रक, शतावर इन इक्कीस औषधियों को छः छः मासे ले चूर्ण कर उसमें मिलाकर शीतल करे । पीछे उसको चीनी आदि चिकने वरतनमें भरकर रखदेवे इसमें से आधे पलके अनुमान भक्षण कर और अथेच्छ भोजन करे. यह इतने रोगोंको नष्ट करता है-खांसी, श्वास,
Aho ! Shrutgyanam