SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ भाषांटीकासहितः । ( ४१ ) अर्द्धमुष्टिमितास्तास्तु शुभेऽहनि विचक्षणः । इष्टदेवं समभ्यर्च्य खादेदे काम हर्निशम् ॥ ८ ॥ ततः किंचित्पयः पेयं खादेद्वकमुत्तमम् । मंदाग्निगुल्म मे हार्शःश्वासकासव्रक्षयान् ॥ ९ ॥ कामलां पाण्डुरोगं च शुक्रक्षेण्यं च दृक्क्षयम् । वातरोगं पित्तरोगं कफरोगं तथैव च ॥ १० ॥ पाण्ठ्यं च प्रदरं स्त्रीणां शुक्रदोषमुरःक्षतम् । रजोदोषं मूत्रकृच्छ्रं मूत्राघातं तथाऽश्मरीम् ॥ ११ ॥ मेहदोषं तथाssनाएं का दौर्बल्यमुल्बणम् । वातरक्तं च हन्तेष मुसलीकन्दलेहकः ॥ १२ ॥ अग्रिकृत्कान्तिकृत्तेजोवृद्धिकृत्कामवृद्धिकृत । अश्विभ्यां निर्मितोयोगो वली पलितनाशनः ॥ १३ ॥ क्षीणशुकान्नरान् दृष्ट्वा नारीश्वक्षीणवीर्यकाः । तालमूल्य लेहोऽयं निर्मितो धरणीतले ॥ १४ ॥ नास्त्यनेन समो योगो विशेषाच्छुक्रवृद्धये ॥ १५ ॥ प्रथमः ] इनमें से अटके अनुमान शुभ दिनमें अपने इष्टदेवका पूजन कर एक गुटिका खाय तो इतने रोग नष्ट होवें - मन्दाग्नि, गोला, प्रमेह, बवासीर, श्वास, खाँसी, वग, क्षत्र, कामला, पांडुरोग वीर्यकी क्षीणता, मन्दहाटे, वात पित्त कफ इनका रोग, नपुंसकता, स्त्रियों के प्रदरादिक, वीक शेष, उरःक्षत, रजो दोन, मूत्रकृच्छ्र मूत्राघात, पथरी, मेहदोन, अफारा, कृशता, निर्बलता, वातरक्त | यह मुराही आलेह Aho ! Shrutgyanam
SR No.034215
Book TitleYog Chintamani Satik
Original Sutra AuthorN/A
AuthorHarshkirtisuri
PublisherGangavishnu Shrikrishnadas
Publication Year1954
Total Pages362
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy