SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ( ३८ ) योग चिन्तामणि:: पाकाधिकारः औरे, सोंठ, नागकेशर, दालचीनी, तालीसपत्र इन सबको अलग २ पीसकर उस पाक में डालनी चाहिये। जब पाक बनचुके तब उसको 'उतारकर कुछ शीतल कर उसमें शहद एक प्रस्थ ( १०२४ टंक ) डाल 'rest मिलाकर पाक जमा दे, शीतल होनेपर कतली कतरकर उत्तम पात्रमें रखदे ।। १-५ ॥ भोजनादौ ततः खादेत्पल मात्रप्रमाणतः । हन्त्यरोचकमत्युग्रं कासं श्वासं तथा क्षयम् ॥ ६॥ पीनसं च प्रतिश्यायं प्लीहानं यकृदामयम् 1 अम्लपित्तास्रपित्तं च तालुनाशं स्वरामयम् ॥ ७ ॥ सर्वदुर्नामरोगं च पाण्डुरोगं च कामलाम् । हृद्रोगं च शिरःशूलमानाहमतिदारुणम् ॥ ८ ॥ कण्वार्तिं शीतपित्तं च प्रणाशयति वेगतः । संसेव्यं भेषजं वृद्धोऽपि तरुणायते । धीरः सर्वगुणोपेतश्शतायुष्यमनामयम् ॥ ९ ॥ मृतगर्भा च या नारी या च गर्भोपघातिनी । सापि सुते सुतं तन्नारायणपरायणम् ॥ १० ॥ वन्ध्याऽपि लभते गर्भ वृद्धाऽपि तरुणी भवेत् । तुर इव संहृष्टो मत्तवारणविक्रमः ॥ ११ ॥ गच्छेत् कंदर्पदपढ्यो रागवेगाकुलः पुमान् । स्त्रियाःशत्तं सहस्रं वा नयेत्ताश्च सुमं पुमान् ॥ १२ ॥ Aho ! Shrutgyanam
SR No.034215
Book TitleYog Chintamani Satik
Original Sutra AuthorN/A
AuthorHarshkirtisuri
PublisherGangavishnu Shrikrishnadas
Publication Year1954
Total Pages362
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy