________________
(३४०) योगचिन्तामणि:-मा०टी० । विचार्य पूर्वशास्त्राणि हर्षकीासूरिभिः । किंचिदुद्धृतमस्माभिः रहस्यं वैद्यकार्णवात् । आत्रेयकश्वरकवाग्भटसुश्रुताश्विहारीतवृन्दकलिकाभृगुभेडपूर्वाः । येमीनिदानयुतकर्मविपाकमुख्यास्तेषांमतंसमनुसृत्यमयाकृतोयम् ॥ ३॥ यथा जनानामिह वाछितार्थाश्चिन्तामणिः पूरयितुं समर्थः। तथैव सद्भेषजभूरियोग़ाञ्छ्रीयोगचिन्तामणिरापिपर्ति ॥४॥ यथा योगप्रदीपोऽस्ति पूर्वयोगशतं यथा। तथैवायं विजयतां योगचिन्तामणिश्चिरम् ॥५॥
नागपुरीययतिवरश्रीहर्षर्कोतिसंकलिते।
वैद्यकसारोद्धारे कर्मविपाकाधिकारोऽयम् ॥ श्रीहर्षकीर्तिनिर्मित यह योगचिन्तामणिनामक ग्रन्थ जैसे चिन्तामणिनामकरन सब जनोंकी कामनाको पूर्ति करता है तैसेही वैद्य लोगोंकी अभिलाषाकी पूर्ति करनेवाला है. इसमें आत्रेय भेड आदि पूर्वाचार्योंका मत संगृहीत है. । इति श्रीदत्तरामचौवेकृतमाथुरीमंजूषाभाषाटीकाया
कर्मविपाकप्रकरणम् ॥ समाप्तश्चाऽयं ग्रन्थः।
पुस्तक मिलनेका ठिकानागङ्गाविष्णु श्रीकृष्णदास, । खेमराज श्रीकृष्णदास, “लक्ष्मीवेंकटेश्वर" स्टीम्-प्रेस, “ श्रीवेंकटेश्वर "टीम प्रेस,
कल्याण-बंबई. । खेतवाडी-बंबई.
Aho! Shrutgyanam