SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ भाषाटीका सहितः । स्तन विकारे कासीसादितैलम् । कासीस तुरगगन्धासांबरगजपिप्पली विपक्केन । तैलेन यान्ति वृद्धि स्तनकर्णवरांगलिंगानि ॥ १ ॥ कटीतटनिकुंजेषु संस्थितो वातकुंजरः । एरण्डतैल सिंहस्य गन्धमाघ्राय गच्छति ॥ २ ॥ षष्ठः ] नागपुरीपयतिवर श्रीहर्ष की र्ति संकलिते । वैद्यसाराद्वारे षष्ठस्तैलाधिकारोऽयम् || ६ || ( २१३ ) कासीस, असगन्ध, लोध, गजपीपल इनको तेलमें डालकर पकावे जब तेल मात्र रहजाय तब उतारलेवे । इसके मलनेसे स्त्रियोंके स्तन बढें, योनिवृद्धि तथा लिंग वृद्धि करे । कमर में दर्द करनेवाला वातरूपी हाथी एरंडतेलरूप सिंहकी गन्ध सूंघतेही भागता है ॥ १-२ ॥ इति श्रीदत्तराम चौबे कृतयोग चिन्तामणिमाथुरी मंजूषाभाषाटीकायां तैलाधिकारः षष्टोऽध्यायः ॥ ६ ॥ अथ मिश्राधिकारः-- सप्तमोऽध्यायः ७. तत्रादौ विषयनिरूपणम् | गुग्गुलः शंखद्रावो गन्धकं च शिलाजतु । स्वर्णताम्रा दिवंगादिसारमण्डूरमारणम् ॥ १ ॥ अभ्रकं तस्य सत्त्वं च पारदं तालकं तथा । नागतानं च माक्षीकं मनः शिलादिशोधनम् ॥ २ ॥ Aho ! Shrutgyanam
SR No.034215
Book TitleYog Chintamani Satik
Original Sutra AuthorN/A
AuthorHarshkirtisuri
PublisherGangavishnu Shrikrishnadas
Publication Year1954
Total Pages362
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy