________________
भाषाटीका सहितः ।
स्तन विकारे कासीसादितैलम् । कासीस तुरगगन्धासांबरगजपिप्पली विपक्केन । तैलेन यान्ति वृद्धि स्तनकर्णवरांगलिंगानि ॥ १ ॥ कटीतटनिकुंजेषु संस्थितो वातकुंजरः । एरण्डतैल सिंहस्य गन्धमाघ्राय गच्छति ॥ २ ॥
षष्ठः ]
नागपुरीपयतिवर श्रीहर्ष की र्ति संकलिते । वैद्यसाराद्वारे षष्ठस्तैलाधिकारोऽयम् || ६ ||
( २१३ )
कासीस, असगन्ध, लोध, गजपीपल इनको तेलमें डालकर पकावे जब तेल मात्र रहजाय तब उतारलेवे । इसके मलनेसे स्त्रियोंके स्तन बढें, योनिवृद्धि तथा लिंग वृद्धि करे । कमर में दर्द करनेवाला वातरूपी हाथी एरंडतेलरूप सिंहकी गन्ध सूंघतेही भागता है ॥ १-२ ॥
इति श्रीदत्तराम चौबे कृतयोग चिन्तामणिमाथुरी मंजूषाभाषाटीकायां तैलाधिकारः षष्टोऽध्यायः ॥ ६ ॥
अथ मिश्राधिकारः-- सप्तमोऽध्यायः ७.
तत्रादौ विषयनिरूपणम् |
गुग्गुलः शंखद्रावो गन्धकं च शिलाजतु । स्वर्णताम्रा दिवंगादिसारमण्डूरमारणम् ॥ १ ॥ अभ्रकं तस्य सत्त्वं च पारदं तालकं तथा । नागतानं च माक्षीकं मनः शिलादिशोधनम् ॥ २ ॥
Aho ! Shrutgyanam