________________
पठः] भाषाटीकासहितः।
भल्लातकतैलम् । भल्लातकव्यूषणमक्षचूर्ण कुष्ठं च गुंजा त्रिफला च तैलम् । क्षारांश्च पंचाथ विपच्य चैतदभ्यंजनादन्ति च कुष्ठद्रुम् ॥१॥ भिलावा, सोंठ, मिरच, पीपल, बहेडा, कूठ, चिरमिटी, त्रिफला, कडवातेल, पांचों नोन इन औषधियोंको पकाकर तेल बनाकर इसको मर्दन करनेसे कोढ तथा दाद दूर होवे ॥ १ ॥
अर्कतैलम् । अर्कपत्ररसे पक्कं हरिद्राकल्कसंयुतम् । शोधयेत्सार्षपं तैलं पामाकच्छूविचर्चिकाः ॥ १ ॥
आकके पत्तोंके रसमें हलदी पीसकर काढा करे, सरसोंका तेल डालकर पकावे, जब, तेल शेष रहे तब उतारलेवे यह तेल पामा, दाद, विचर्चिकाको दूर करता है ॥१॥
नीलकाद्यं तैलम् । नीलका केतकीकन्दं भृगराजकुरण्टकः । तथाऽर्जुनस्य पुष्पाणि बीजकाक्षसमानपि॥ १॥ कृष्णास्तिलाश्च तगरं समूलं तगरं तथा।
अयोरजः प्रियंगुश्च दाडिमत्वग्गुडूचिका ॥२॥ त्रिफला पद्मकाष्ठं च कल्कैरेभिः पृथक्पृथक् । कर्षमानं पचेत्तैलं त्रिफलाक्वाथसंयुतम् ॥३॥
गराजरसेनैव सिद्ध केशः स्थिरीभवेत् । अकालपलितं कण्डूमिन्द्रलुप्तं च नाशयेत् ॥ ४॥
Aho! Shrutgyanam