________________
(१८४) योगचिन्तामणिः। [धृताधिकार:
तत्सिद्धं या पिबेत्रारी योनिशूलं निवारयेत् ॥२॥ पीडिता चलिता या च निःसृता विवृता च या। पित्तयोनिश्च विभ्रांता षण्ढयोनिश्च या स्मृता ॥३॥ प्रपद्यते हिताः स्थानं गर्भ गृहंति चासकृत् । एतत्फलघृतं नाम योनिदोषहरं परम् ॥ ४॥ २-त्रिफला, अडूसा, पियावांसा, गिलोय, सांठकी जड, अरलूकी छाल, दोनों हलदी, रास्ना, शतावरी इनका काढा करै, जब सिद्ध होजाय तब एक प्रस्थ सेवन करे तो स्त्रीका योनिशूल जाय, पीडा वहना, विवृता, पित्तयोनी, डरावनी, पंढयोनी, जिसकी रग भीतर हो ये संपूर्ण योनिदोष दूर होवें ॥ १-४॥
उदररोगे बिंदुघृतम् । अर्कक्षीरपले द्वे च सुहीक्षीरपलानि षट् । पथ्या कंपिल्लकश्यामा शम्याकं गिरिकर्णिका ॥१॥ नीलिनी त्रिवृता रत्नी शंखिनी चित्रकं तथा। वृद्धदारुर्देवदाली दंतीबीजं च शातला ॥२॥ हेमक्षीरी च कटुकी विडङ्गं ग्रंथिकं तथा। एतेषां पलिकैर्भागघृतप्रस्थं विपाचयेत् ॥३॥ अथास्य मलिने कोष्टे बिन्दमानं प्रदापयेत । यावतोऽस्य पिबेद्विदूस्तावद्वारान् विरिच्यते ॥४॥ कुष्ठं गुल्ममुदावत्तै श्वयधुं सभगन्दरम् । शम यत्युदराण्यष्टौ वृक्षमिन्द्राशनिर्यथा ॥५॥ एतद्विन्दुघृतं नाम तेनाभ्यक्तो विरिच्यते ॥ ६॥
Aho! Shrutgyanam