________________
( ८ )
विषय.
मंजिष्ठ दिचतुःषष्टिकाथः कुष्ठे खदिरादिकाथः
सन्निपातज्वरे भूनिम्बादिकाथः
अष्टादशांगकाथः,
विषमः रे दायादिकाथः
योगचिन्तामणिः
पृष्ठ. | विषय.
१११ वृद्धगुडूच्यादिकाथ:
१५२ चन्दनादिकाथः, वृद्धचन्दनादिकाथ:,, त्रायमाणादिकाथः,
अरे उपवा दश भवंति । तन्नाम नि
ज्वरे क्षुद्रादिकाथः, वृद्धक्षुद्रादि
दशमूलकाथः
वातशोफे पुनर्नवादिकाथः १ - २,,
कफरोगे कट्फलादिकाथः श्रृंग्यादिकाथः
कफविकारे गुडूच्यादिकाभः वातरोगे लहशुनादिकाथः शिरोव्यथायां श्रेष्ठादिकाथ: पथ्यादिकाथः
काथः १-२ शुण्ण्यादिकाथः धान्य पंचक
क्वाथः १-२
आरग्वधादि पंचकक्वाथः
99
१५३ वृद्धत्रायमाणादिकाथ:
| द्राक्षादिकाथः
"
१९४ वासादिक्वाथः १-२
पटोला दिक्वाथः
१५५ ज्वरातिसा नागरादि क्वाथः
अतीसारे बत्सकादिक्वाथः
"
१५६ अतीसारे कुटजाष्टकक्वाथः
19
१५८
पंचभद्रकाथः
शटया 'दकाथः बृहच्छटया दिकाथः पटोलादिकाथ:
मुस्ता 'दकाथ: वृद्धमुस्तादिकाथः गुडूच्यादिकाथः १-२
17
१६९
१६०
-
79
, मोचरसादिक्वाथः, दार्व्यादिक्वाथः, १५७ हारिद्रा दिज्वरे गुडूच्यादि क्वाथत्रयम् १६७.
१६८
११९
१७०
91
१६१
97
१६२
"
| कमलवाते रजन्यादिक्वाथः
कमलवाते फलत्रिकादिक्वाथः मूत्रकृच्छ्रे एलादिक्वाथः
छर्दिरोगे क्वाथः
वालरोगे क्वाथः
| कासरोगे क्वाथः
पृष्ठ.
१६२
१६३
१६४:
77
""
१६६.
Aho! Shrutgyanam
9:
97
१६६
१७१
१७२
17
सर्ववायु विकारेशुण्ठ्यादिचतुःषष्टिका..
ज्वरे अष्टावशेषपानीयम्
१७४
पंचकोल क्वाथः, दशांगक्वाथः
""
अम्लपित्तविकारे यवादिक्वाथः १७५
मद्यविकारे क्वाथः
"7
घृताधिकारः ५.
तत्रादौ सर्वोन्मादेषु कल्याणघृतम् १७७