________________
द्वितीयः ]
भाषाटीकासहितः ।
( ८५ )
चित्रक, इंद्रयव, पाढ, कुटकी, अतीस, हरड यह महाव्याधिशमनकर्ता षट्चरणयोग कहाता है । इस साथ खाने से भ्रम, दाह, शीतकी पीडा और करे ॥ १ ॥ २ ॥
चूर्ण को शहदके क्षयरोगका नाश
कीलकादिचूर्ण | गृहधूमो यवक्षारं पाठाव्योषरसाञ्जनम् । तेजोवा त्रिफला लोध्रं चित्रकं चेति चूर्णितम् ॥ १ ॥ सक्षौद्रं धारयेदेतद्गलरोगविनाशनम् । चूर्ण तु भक्षयेद्धीमान्दन्तास्यस्य च रोगजित् ॥ २ ॥
घरका धुआं, जवाखार, पाढ, सोंठ, मिरच, पीपल, रसौंत, तज, दालचीनी, त्रिफला, लोध, चित्रक इनका चूर्ण शहद संयुक्त खाने से गलेके रोग नष्ट होवें और दांतोंके तथा मुखके रोगोंका नाश होवे ॥ १ ॥ २ ॥
पञ्चनिम्वचूर्ण |
1
मूलं पत्रं फलं पुष्पं त्वङ् निम्बस्य समाहरेत् । सूक्ष्मचूर्णमिदं कुर्यात्पलैः पंचदशोन्मितैः ॥ १ ॥ लोहभस्म हरीतक्यौ चक्रमर्दकचित्रकौ भल्लातकं विडंगानिशर्कराऽऽमलकं निशा ॥ २ ॥ पिप्पली मरिचं शुण्ठी बाकुचीकृतमालकैः । गोक्षुरं च पदोन्मानमेकैकं कारयेद् बुधः ॥ ३ ॥ सर्वमेकीकृतं चूर्णं भृङ्गराजेन भावयेत् । अष्टभागावशिष्टेन खदिरावरवारिण, है ४ ॥ भावयित्वा सुशुष्कं च कर्षमात्रं पिवेत् । खदिरसारतोयेन सर्पिषा पयसाऽथवा ॥ ५ ॥
Aho ! Shrutgyanam