________________
विभक्त्यर्थनिर्णये ।
४७५.
99
चमीविभक्ते" इतिसूत्रेण पञ्चम्युपपत्तेरित्यस्य प्रागुक्तत्वादिति । "अधिरोवरे" इति सूत्रम् । ईश्वरेऽर्थे द्योत्येऽधिः कर्मप्रवचनीयसंज्ञः स्यादित्यर्थकम् अधौत्यव्ययशब्दस्य कर्मप्रवचनीयसंज्ञां विधत्ते । कर्मप्रवचनीययतो पञ्चम ज्ञापयति " यस्मादधिकं यस्य चेखरवचनं तव सप्तमौ ” इति सूत्रं यदवधिकस्याधिक स्वरूपार्थस्य द्योतकः यन्निरूपितस्येश्वरार्थस्य द्योतकः कर्मप्रवचनीयस्तच कर्मप्रवचनीययुक्ते सप्तमी भवतीत्यर्थकम् । उपशब्दस्याधिका द्योतकत्वेऽपि कर्मप्रवचनीयसंज्ञा विधायक "उपोऽधिके चे” ति सूत्रं द्वितीया विवरणे प्रदर्शितम् । उपसुरेषु हरिरित्यादावुपशब्दद्योत्यं सप्तम्या चाधिकयमर्थस्तव प्रकृत्यर्थस्यावधिमश्व संबन्धेनान्वय स्तथाविधस्याधिकारस्य हरावन्त्रयस्तथा च सुरावधिकाधिकयवान् हरिरित्यस्वयबोधः । श्रधिक्यं तु प्रकृते निरवधिदयावत्त्वमथ वा बहुत्वव्याप्यसंख्या विशेषवद्यावत्त्वं बोध्यम् । उपा चार्येषु द्रोण इत्यादावपि काशिकीदाहरणेऽनया रोयाSaयो बोध्यः उपनिष्के कार्षापणमित्यादावपि मूल्यगतावयवगता वा बहुत्वव्याप्य संख्यैवाधिकमिति प
मौविवरणे प्रोक्तमिति । यस्य चेश्वर इत्येतावन्मात्रेण स्वामिद्योतकाधियोगे सप्तमौसिद्धौ यस्य चेश्वरवचनमित्यभिधानं स्वस्वामिनोरुभयोर्योतकस्याधिशब्दस्य योगे सप्तम ज्ञापयतिः श्रत एव यस्य चेश्वरवचनमिति स्वस्वामिनोई योरपि पर्यायेण सप्तमी भवतीति काशिका | अधिभुवि राम इत्यादावधिशब्दद्योत्यं ससभ्याः स्वामित्वमर्थस्तव भुवो निरूपकतयाऽन्वयः तथाविधस्वामित्वस्य रामेऽन्वयः तथा च भूनिरुपि
Aho! Shrutgyanam
-