________________
विभक्त्यर्यनिर्णये ।
४७१
वचिता न तु मानान्तरगम्यत्वेन तथासति " साध्वसा'धुप्रयोगे सप्तमो वक्तव्ये" ति वार्तिके साधुशब्दोपादनस्य वैयर्थ्यापत्तेः मातरि साधुरित्यव मातृप्रियकारित्वावगमे मात्रचया अवश्यं गम्यमानत्वात्सप्तम्या अर्चार्थकत्वे तु वार्तिके साधुशब्दोपादानस्य न वैयथ्यमिति प्रागुक्तम् अचया अविवक्षणे सप्तमो न साधुः यथा साधुः भृत्यो राज्ञ इत्यादौ यत्र तत्त्वकथने सप्तमी न भवति । श्रव भृत्यस्य साधुत्वमाज्ञप्तार्थकत्वं अर्चाfears सप्तमी प्रतियोगे न भवति यथा मातरं प्रति साधुरित्यादौ अत्र कर्मप्रवचनीयद्योत्यं समवेतत्वं हितोयार्थः प्रियकारी साधुशब्दार्थः पूर्ववदन्वयः । "अप्रत्यादेरिति वक्तव्यमिति वार्तिकं येषां कर्मप्रवचनीयानां योगे सप्तमो विहिता तदन्यकर्मप्रवचनीययोगे सप्तमी न भवतीत्यर्थकं तेन मातर प्रति परि अनु अभि वा सरित्यादौ न सप्तमो भवतीति । पञ्चम्या सह वैकल्पिक सप्तमीं दर्शयति । "सप्तमीपञ्चम्यौ कारकमध्ये" इति सूत्रं कारयोर्मध्ये यौ कालाध्वानौ ताभ्यां सप्तatural fवभक्तौ भवत इत्यर्थकम् । अद्य भुक्का द्वाहे sure भोक्ता इत्यादी सप्तमीपञ्चम्योः परत्वनिपिता परत्वाधिकरणकालवर्तित्वमर्थस्तत्र परत्वे समdard प्रक त्यर्थस्यान्वयः क्तार्थोऽनन्तरत्वं वेति तथा चाद्यवृत्तिभोजनानन्तरग्रहवृत्तिपरत्वनिरूपिताप
-
ट
रत्वाधिकरणकालवृत्तिभोजनकर्तेति शाब्दबोधः । अत्र भोजन ताम्रुपकारकशक्त्योर्मध्ये कालः इहस्थोंऽयं धनुष्कः क्रोशे क्रोशाद्वा लच्यं विध्यति इत्यादी दें
Aho ! Shrutgyanam