________________
सप्तमीविभक्तिविचारः। पादस्य पाणिः पवित्र इत्यादीकवचनवदन्यचापि निधर्धारण विभक्त्येकवचनप्रयोगे क्षतिविरहात् अत एव "वन्दः सामासिकस्य चे"ति गौतावाक्यमपि सङ्गच्छते। ननु पाथःप्टथिव्योर्जलं स्नेहवदित्यादौ जलभिन्नयोः पाथ:पृथिव्योरप्रसिद्ध्या पाथाथिव्य भयत्तिभेदप्रतियोगित्वस्य स्नेहबति बाधेन च जलान्यपाथ:पृथिव्य - भयत्वावच्छिन्नत्तिभेदप्रयोगिनः स्नेहवतो बोधासंभवः न च हिपदहन्द्रोत्तरनिर्धारणविभक्त रन्धतरत्तिभेदप्रतियोगित्वमेवार्थस्तन्निविष्टे चान्यतरस्मिन्नेवैकपदोपात्तत्वेन जलान्यत्वादेः षष्ट्यर्थान्तरस्यान्वयस्तथा च जलान्यो यः पाथ:पृथिव्योरन्यतरस्तन्निष्ठभेदप्रतियोगित्वं स्नेहवति वर्तत एवेति वाच्यम् । तावताऽपि पाथःपृथिव्युभयतादात्म्यस्य जले बाधेनोकावाक्यस्यायोग्यवतादवस्थ्यात् पाथःपृथिव्योस्तेज उषामित्याद्यप्रयोगेण निर्धारणविभक्तः तादात्म्यवाचिताधौव्यात् घटतभिन्नयोघंटः कम्बुग्रीवादिमानित्यादी घविभिन्नान्यतराप्रसिद्ध्या तादृशेतरभेदभ्य बोधयितुमशक्यत्वादिति चेन्न इन्दोत्तरनिर्धारण षष्याः पर्याप्तसंख्याश्रयेऽपि शक्तत्वेन तस्मिन्नेवैकपदोपात्तत्वेन षष्ट्यर्थस्य जलान्यत्वरूपनिर्धायभेदस्यान्वयेन सर्वसामञ्जस्यात्याथःपृथिव्योर्जलं नेहवदित्यादी जलभिन्नो यः पाथः पृथिबीपर्याप्तसंख्याश्रय स्तत्त्वावच्छिन्नत्तिकभेदस्य प्रतियोगिस्नेहाभिन्नं पाथःपृथिवीपर्याप्तसंख्याश्रयो जलमित्यन्वये बाधकाभावात् यत्र तूद्देश्यविधेययोन तादात्म्येनास्वयबोधसामग्री किं तु संबन्धान्तरेण तत्र निर्धारण
Aho! Shrutgyanam