________________
चतुर्थीविभक्तिविचारः। इति यथा तथा प्रकते शिवाय नम इति मन्त्रवाक्येऽपि अत्रापि शिववृत्त्युद्देश्यताकत्यागकर्म श्रुतमिति चतुर्थान्तशिवपदकरणकत्वं त्यागे न्यायावगम्यमिति नम:पदार्थैकदेशे त्यागेऽन्वितमुद्दे श्यत्वं चतुर्थी प्रतिपादयति। उद्देश्यत्वं तन्निष्ठा प्रीतिरेव तेन शिवप्रौतिजनकत्यागकम वाक्यार्थः परमात्मनि शिवे प्रौतेस्तज्जनकत्वस्य च बाधितत्वे त प्रौत्य शियकेच्छेव चतार्थस्तवालम्बनत्वेन शिवस्यान्वयः शिवः प्रीयतामिति बाधितविषयेच्छासम्भवात् तादृशेच्छा तु प्रयोज्यतया त्यागान्बेति फलेच्छाया उपायेच्छाप्रयोजकत्वादिति पदवाक्यरत्नाकर गरुचरणाः । वस्तुतस्तु पुष्पं शिबाय नमः इत्यादी मन्त्र करणकत्यागो नम:पदार्थः त्यागस्तु स्वत्वनाशप्रकारिके. च्छा तस्यास्त स्वत्वनाशप्रकारतानिरूपितविशेष्यतास्वरूपेण विषयत्वेन पुष्णेऽन्वय: चतुर्माः संबन्धोऽर्थः मंबवस्तु प्रौतौछाप्रयोज्यत्वं तच्च स्वरूपेण स्वत्वनाशेऽन्वेति परम्परासंबन्धघटकतदेकदेशे पौतीच्छायां प्रकृत्यर्थ स्य জীনিসন্ধানীনিধিনমিময়না নিয়মस्वयः यथा जलस्य कर्परगन्धः स्फटिकस्य जवालौहित्यमित्यादौ षष्यर्थस्य परम्परासंबन्धस्य घटके तदेकदेशे संयोगे प्रकृत्यर्थ स्य जलादेरन्वयः परम्परासंबन्धस्य विभक्त्यर्थ त्वे तदेकदेशे प्रकृत्यर्थान्वयस्य सर्वसंमतत्वात् । भवतु वो प्रीतीच्छा प्रयोज्यत्वं च खण्डशश्चतुथार्थो
वयस्तु पूर्ववदेव तथा च प्रोतिप्रकारतानिरूपितशिधविशेष्यताकप्रौतीच्छाप्रयोज्यमन्त्र करगाकस्वत्वनाशप्रकारकेच्छायाः स्वत्वनाशप्रकारतानिरूपितविशेष्यता
Aho! Shrutgyanam