________________
ર૬૨ तृतीयाविभक्तिविचारः । धर्म्यमित्यत्र द्रव्यत्वस्य समानधर्मे ट्रेणैः षोडशभिः खारीत्यत्र षोडशानां द्रोणानां खारोपदवाच्ये तादात्म्यप्रकारकोऽन्वयवोधः । नन्वेवं कु टिलेन दण्ड इति कथं न प्रयोग इति चेत्कुटिलादिशब्दानां प्रकृत्यादिगणपठितशब्दापर्यायत्वादेवापयोग इति । एवमादिना पर्यपूपुजदित्येतावतैव सामञ्जस्ये सपर्ययेत्यादिकमपुष्टार्थं न तु निराकाङ्क्षमिति । समवायेन लौहित्यवज्जपापुष्पं समवायिर्मयोगेन स्फटिकशक लमित्यत्र तोयार्थस्तादात्म्यं मतुवर्थतावच्छेदके संबन्धेऽन्वेति तेजसा सूर्यो दानेन कल्पतरूरयमित्यादौ सूर्यादिपदस्य सूर्यादिसदृशे लक्षणा सूर्यसादृश्ये तेजसः कल्पतरुमादृश्य दानस्य तादात्म्यं तौयार्थोऽन्वेति अथ वा समवायेन नौल: पटः कालिकन स्पन्द इत्यादी तौयान्तसमभिव्याहारः समवायकालिकादिसंसर्गकनौलविशिष्टशाब्दधियं जनयति यथा तथा पक तेऽपि तेजसत्यादि तृतीयान्तसमभिव्याहारस्तेजोदानादिस्वरूपतादात्म्यसंसर्गकसूर्यकल्पपादपादिविशिष्टशाब्द जनयति अतः संसर्गानुवादिका तृतीय ति अबच्छेदकत्वमपि क चित्ततौयार्थ: यथा वहत्वेन बन्हेजनकत्वं जन्यत्वं पतियो गित्वं पुकारत्वं विशष्यत्वं वेत्यादौ टतीयायो अव च्छेदकत्वमर्थः तञ्चाधेयतासंबन्धेन प्रातिपदिकार्थेनान्वितं निरूपकत्वसंसर्गेण जनकत्वादावन्वेति । समवायेन ध्वंसो नास्तीत्यादीववच्छेदकतानिरूपकत्वखरूपमवच्छिन्नत्वं तौयार्थस्तच्चे नञऽत्यन्ताभावे स्वाश्रयप्रतियोगिताकत्वसंवन्धेनान्वेति व्युत्पत्तिवैचित्र्येण तृती
Aho! Shrutgyanam