________________
विभक्त्यर्थनिर्णये ।
१५१
गः कर्मव्यापारश्च कृषेरर्थः भूमिं शाखां कर्षति फलार्थी - त्यादौ भूमिवृत्तिताह संयोगः शाखावृत्तिकर्मणि तच्च फलार्थिव्यापार प्रयोजकतयाऽन्वेति । संयोगः कमव्यापारश्च हरतेरर्थः स्वगृहं परधनं हरति तरकर इत्यादी स्वगृहटत्तिसंयोगः परधनवृत्तिकर्मणि तच्च तस्करव्यापारे प्रयोजकतयाऽन्वेति उपादानव्यापार उत्पत्तिर्व्यापारश्च करोतेरर्थः उपादानव्यापारस्तु क चित्संयोगः यथा वीरणं कटं करोतीत्यत्र वीरणवृत्तिसंयोगः कटवत्तावत्पत्तौ प्रयोज्यतया सा पुरुषव्यापारे प्रयोजकतयाऽन्वेति क्वचित् क्रिया यथा कनकं कुगडलं करोतीत्यत्र कनकवृत्तिक्रिया कुण्डलोत्पत्तावन्वेति क्वचिदवयवसंयोगनाथः यथा काष्ठं भष्म करोतौत्यत परम्परया काष्ठवृत्तिरवयवसंयोगनाशो भमोत्यत्तावन्वेति । दादश दुहादयः पन्च ण्यादयः एते सप्तदश धातवो द्विकर्मकाः । ग्रहिरपि द्विकर्मक इति के चित् तन्निर्मूलमित्यन्ये तदुक्तम् ।
दुद्याच्यचधिष्टच्छि चिब्रूशासि निमन्थिसुषाम् । कर्मयुक् स्यादकथितं तथा स्यान्नीकृष्वहाम् ॥ युक् द्वितीयमित्यर्थः तथा ।
दुहियाचिमधिमच्छि चिब्रूशा सिजिदण्ड्यः । मन्थिः पचिश्च मुष्णातिर्धातवो मो दुव्हादयः ॥ नयतिवहतिकर्षतीन् करोतिनयतिगणेषु वदन्ति पाणिनौयाः । दुहादिभ्यो द्वादशभ्यः कर्मप्रत्ययेन प्रधानकर्मणो विवक्षणे अविवक्षणेऽपि गौण कर्माभिधीयते यथा गौः पयांसि दुखते दुग्धा वा प्रधानाविवक्षणे
Aho! Shrutgyanam