________________
भूमिका।
विदितमस्त्वेतत्खलु सर्वेषामेवात्रभवतां कारकार्थानधिजिगमिषूणां व्युत्पित्सतां च तत्र, तत्रापि न्यायधोरणीपरिष्कृतमनसा प्रेक्षावतां संमदावहकार्यम्। ___यत्किल जागरूकेष्वपि प्रथमादिनिखिलविभक्तिव्युत्पादनच
योग्यताकेषु नैयायिकमतानुसारिषु व्युत्पत्तिवादशब्दशक्तिप्रकाशिकापवाक्यरत्नाकरशब्दार्थरत्नादिषु बहुषु निबन्धेषु यथाऽयं मुद्रयित्वा प्रकाशनायोपक्रान्तः पुरातनोऽप्यधुनैव प्रकाशनान्नव्यतामिव दधानोऽन्वर्थामाख्यां बिभ्रद विभक्त्यर्थनिर्णयनामा नतिदुरूहतया, विस्तृततया, परिपूर्णप्रतिपाद्यविषयतया, परोक्तिनिराकृतिसद्युक्त्यादिगर्भिततया चेदानीन्तनप्रचारशालीदृशग्रन्थापेक्षया 5वश्यं खकीयविषयबुभुत्सुजनमानसेभ्यो ऽधिकं रोचिष्यते निबन्धो न तथा निबन्धान्तरम् इति संभाव्यते । अत्र च क्रमेण प्रथमादिसप्तविंभक्तिविचारो भगवत्पाणिनिकृतसुविभक्तिविधायकसूत्रविवरणव्याजान्न्यायमतमनुरुन्धानेन ग्रन्थक; विहितः । अस्य प्रणेता मिथिलादेशीयो मगरोलीग्रामवास्तव्यः फणदहकुलजन्मा झोपाख्यो गिरिधरोपाध्यायः । अयं च महोपाध्यायवागीशशर्मतो जयन्तीदेव्याऽलम्भि, पदवाक्यरत्नाकरामृतोदयादिविविधनिबन्धनिबन्धुरशेषशास्त्राम्बुधिपारदृश्वनः श्रीनगरनृपालफतेहसागुरोः खकीयपैतृव्यभ्रातुः श्रीगोकुलनाथोपाध्यायातू समधिगतविद्यश्च संपन्नः। गोकुलनाथोपाध्यायः पञ्चदशाधिकषोडशशततमशकाब्दे मिथिलामभूषयदिति तदीयग्रन्थादितो निश्चीयतेऽतोऽर्थात्तच्छिष्यस्यास्य ग्रन्थकर्सरपि तत्समकालतेति निर्विचिकित्सम् । तच्छिष्यता तु खयमेवानेन विभक्त्यर्थनिर्णये तत्र तत्र " इति पदद्वाक्यरत्नाकरेऽस्मदूगुरुचरणा" इत्यादिलेखेन प्रकाशिता। पवाक्यरत्नाकरस्य गोकुलनाथोपाध्यायकर्तृत्वे च तत्कृतग्रन्थान्तिमलेख एव प्रामाण्यपदवीमधिरोहति । अस्य च विभक्त्यर्थनिर्णयस्यैकमेव पुस्तकमधिगतं तदेवाश्रित्य श्रीयुतबाबूहरिदासगुप्तविक्षप्त्यनुरोधादेतद्ग्रन्थरत्नं सं.
C
Aho ! Shrutgyanama