________________
विभक्त्यर्थनिर्णये।
१०१ धासम्भवान्मुकत्वं स्यादिति वाच्यम् । कर्मप्रत्ययासमभिववाहारस्थले निरूढलक्ष गाया विभागावच्छिन्नस्य त्यजिना संयोगावच्छिन्नस्य गमिना वयापारस्य बोधनसम्भवात् एवं चैत्रस्तण्डलं पचतीत्यत्र विक्लित्तिद्धितीयाथः । तत्र तत्तत्संसर्गावच्छिन्नाधेयत्वेन संबन्धेन प्रकृत्यर्थ स्य तण्डुलादेरन्वयः एकतण्डुलाधेयविक्लित्यनुकूलव्यापारानुकूल यत्नवानेकचैत्र इत्य न्वयबोधः । एवं ग्रामं गच्छतौल्यत्र संयोगो हितीयार्थः ग्रामं त्यजतीत्यत्र विभागो हितौयार्थ: । एवमन्यत्रापि फलं हितीयार्थीबोध्यः तत्र हितोयार्थस्य संयोगस्य व्यापारेऽन्वये गम्यादिममभिव्याहारस्य तथा विभागस्य व्यापारीन्वये त्यजादिसमभिव्याहारस्य च हेतुत्वात् ग्राम स्यन्दते इत्यादौ हितौयार्थसंयोगविभागयोः स्यन्देनान्वय इत्याहुः । अत्र हितौयार्थे व्यासज्यत्तिसंयोगविभागादिके फले व्यापारवझेदावच्छिन्नसमवायावच्छिन्नाधयत्वसम्बन्धेन प्रकृत्यर्थस्यान्वयः तेन चैत्रश्चैत्रं गच्छतीत्यत्व न शाब्दबोधः । दर्शितसम्ब. न्धेन फले संयोगादौ चैत्रस्यान्वयायोग्यत्वात् चैत्री ग्रामंगच्छति न तु स्वं न वा मनुष्यमित्यत्र दर्शितसम्बन्धावच्छिन्नप्रतियोगिताकः खस्य मनुष्यस्य वाभावो नजा फले संयोग बोध्यते अस्मिन्मते प्रकृत्यर्थाभावः प्रत्ययार्थे नजा बोध्यते । एवं तण्डुलं पति न तु गगनमित्यत्र निषेधप्रतीतेरन्यथाऽनुपपत्तेः ग्रामो गम्यते त्यज्यते इत्यादौ कख्यिाते दर्शितसंसर्गे श्राधयत्वस्थानेऽधिकरणत्वं योजनौयं तेन संसर्गेण कर्माख्यतार्थस्य फलस्य संयोगविभागादेः ग्रामादौ प्रथमान्तार्थेऽन्वयः तेन चैत्रश्च त्रेण
આ પુસ્તક શ્રી જૈન મુની
Aho ! Shrutgyanam