________________
( ५२ )
वसंतराजशाकुने- चतुर्थी वर्गः ।
प्रासादभूमिः सुरमन्दिराणि स्तंबेरम स्तंभतुरंगशालाः ॥ अशून्यगे च गजाश्वगोष्टक्षीरद्रुमाट्टालकतोरणानि ॥ ३८ ॥ एवंप्रकाराणि मनोहराणि स्थानानि तुंगानि शुभावहानि || नीचेषु मध्याञ्छुभदानिदानीं देशप्रभेदान्प्रतिपादयामः ॥ ३९ ॥
॥ टीका ॥
पुरीषामिषखादकः पुरीषं च आमिषंच पुरीषामिषे तयोः खादकः विष्ठामांसभक्षकःस रौद्रः । तत्र शांतः शांतकार्ये शुभः । रौद्रः रौद्रकार्ये शुभः | अन्नाशनः अन्नं धान्यमश्नाति भुंक्ते इति अन्नाशनः शकुनः पुनः प्रशान्तः प्रदीप्तं कार्यं विदधाति । यतोयमुभयप्रकारः शांतदीप्तभेदेन द्विविधः स्यात् इत्यर्थः ॥ ३७ ॥ प्रासादेति ॥ प्रासादभूमिश्चैत्यस्याधित्यका सुरमन्दिराणि हरिहरगृहाणि स्तंवेरमस्तंभतुंरंगशाला इति । स्तंबेरमाः हस्तिनस्तेषां स्तंभः आलानः तुरंगाणां वाजिनां शालाः बन्धनस्थानानि "वाजिशाला तु मंदुरा" इत्यमरः । अशून्यं गेहं जनाकुलगृहमित्यर्थः । गजाश्वगोष्ठक्षीरमाट्टालकतारेणानीति तत्र गजाश्रौ प्रतीतौ गोष्ठं गवामुपवेशतस्थलं क्षीरदुमाः न्यशोधप्रभृतयः अट्टालकं गृहोपरिगृहं तोरणं मंगलनिमित्तं यद्गुहद्वारे बध्यते ॥ ३८ ॥ एवमिति ॥ पूर्वोक्तप्रकाराणि मनोहराणि तुंगानि उच्चैस्तराणि स्थानानि तानि शुभावहानि शुभफलदातृणीत्यर्थः । इदानीं नीचेषु वस्तुषु मध्यान्याञ्छुभदान् देश
॥ भाषा ॥
फल खावतो होय तो सौम्य जाननो, और जो पुरीष मांस खावतो होय तो रौद्रजाननो शांत तो शांत कार्य में शुभ है और रौद्र रौद्रकार्य में शुभ है और अन्नकूं भोजन करतो शांत शकुन दीप्तकार्यकूं करें है ये शांतदीत भेदकरके दोय प्रकारको हैं ॥ २७ ॥ प्रासाद इति ॥ प्रासादभूमि, विष्णुमंदिर, और शिवमंदिर, और हाथी बंधवेके स्थान हाथी सहित हॉय, और घोडानकी शाला घोडा सहित होय; और मनुष्यनकरभरे हुये घर होंय, और गोशाला, और बड़कूं आदिले दूधके वृक्ष, और अटालीनाम घरके ऊपरघर तोरण नाम मंगल कार्य द्वारमें बांधे सों ॥ ३८ ॥ एवमिति ॥ ये. संत्र मनोहर होंय बडे ऊंचे स्थान होंय तो शुभ फलके देवेवारेहैं अब नीचे वस्तुनमें मध्यते जो शुभके देवेवारे देश प्रदेश तिने हम कहें
Aho! Shrutgyanam