SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ मिश्रितप्रकरणम् ४. (४५) हारीतकाकक्षकपोतकोका चूकस्तथा पिंगलिकाशृगालौ ॥ क्रूरावराक्रोशनरोदनानि भवंति नित्यं बलवंत्यवाच्याम् ।। ॥ २२ ॥ उत्क्रोशगोक्रौंचबिडालहंसाः कपिजलो लोमसिकाशशश्च ॥ वादित्रगीतोत्सवनृत्यहासा बलं प्रतीच्यामधिकं वहन्ति ॥२३॥ ॥ टीका ॥ डछी इति प्रसिद्धः मयूरः प्रसिद्धः पुटिन्यः इति अन्यत्र देशप्रसिद्धाः दुरलीवा कोड़ीयाल इति।जलजंतुःसिंहनादःसिंहध्वनिःगजो हस्ती वंजुलकः पक्षिविशेषः मध्यदेशंपीतरापाणंतरा इति प्रसिद्धः छिक्कर इति हरिणविशेषःस कुकवाकुरिति कृकवाकु: कुक्कुटः तेनसहितः एतान्॥२१॥ हारीतेति॥ अवाच्या दक्षिणस्यां नित्यमेतानि बलवंति भवंति। एतानि कानीत्यपेक्षायामाह । हारीतेत्यादि हारीतश्च काकश्च ऋक्षव कपोतश्च कोकश्च हारीतकाकःकपोतकोकाः इतरेतरद्वंद्वः तत्र हारीतःहारिल तिलगुरु इति लोके प्रसिद्धः। काकः चिरजीवीऋक्षःऋच्छ इति लोके प्रसिद्धः । कपोतः दोलाख्यः गुर्जर प्रसिद्धः अन्यत्र पिंडुकीति यावनीभाषयां फाक्कति कोकः चक्र वाकः घूकः काकारिः पिंगलिका पूर्वोक्ता शृगालः गोमायुः पररवाः फरशब्दाः कोशनमाक्रोशनं रोदनानि प्रसिद्धानि ॥ २२ ॥ उत्क्रोशत्यादि । एते प्रतीच्या ॥ भाषा॥ या नामकर प्रसिद्ध है ये जलको जंतुहै और सिंहध्वनि और हस्ती और वंजुलक पक्षी मध्यदेशमें पीतय या नामकर प्रसिद्ध है और छिक्कर ये हरिण नाम प्रसिद्ध है और हकवाकु कुकुडा ता करके सहित इने विवेकी पूर्वदिशामें बहुत बलवान् कहैहैं ॥ २१॥ हारीतोति॥ हारीत ये हारिल, और तिलगुरु या नामकरके प्रसिद्ध है, और काक ऋक्षनामः रीछकोहै, और कपोत गुर्जर देशमें तो दोला नामकरके विख्यात है, और देशमें पिंडुकी नामकरके विख्यात है, यावनीभाषामें फाका नामकर विख्यात है, और कोका नाम चक्रवाकको है, और धूकनाम घुघूको है, और पिंगलिका पहले कह आयेहैं, और शृगालनाम श्यारियाकू कहै हैं, और क्रूर शब्द और आक्रोशनपुकारनो, और रोदन नाम रोक्नो ये सब दक्षिणदिशामें निरंतरबलवान् होंयहैं ॥ २२ ॥ उकोशेति ॥ कुररी पक्षी, और गो, Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy