________________
मिश्रितप्रकरणम् ४.
(३५) अर्चनं विदधतां यथोदितं प्रीतये शकुनदेवता नृणाम् ॥तेन जल्पति न सा वरप्रदा पूर्वकर्मफलपाकमन्यथा ॥३१॥ इति श्रीवसन्तराजशाकुने अर्चनविधिस्तृतीयो वर्गः॥३॥ संप्रति मिश्रितशकुनविचारश्चारुतरः सकलागमसारः॥ क्रियतेसाविह शास्त्रे येन स्यादधिकारी हृदयगतेन ॥ १॥
॥ टीका ॥
स्यात्स्वकार्यस्य ताहा निर्णयो विभावनीयः विचारणीयः ॥ ३० ॥ अर्चनामिति ॥ यथोचितमर्चनं पूजनं विदधतां कुर्वतां नृणां शकुनदेवता प्रीतये भवति तेन कारणेन सा पूर्वकर्मफलपाकमन्यथा वैपरीत्येन न जल्पति । कीदृशी वरप्रदा वांछितदात्री। ॥ ३१॥ वसंतराजेति ॥ मयार्चने विधिः रचनाविशेषः विचारितः। कस्मिन् वसन्तराजाभिधाने शास्त्रे शेषं पूर्ववत् ॥
इति शर्बुजयकरमोचनादिसुकृतकारिमहोपाध्यायश्रीभानुचंद्रविरचितायां वसंतराजटीकायां तृतीयो वर्गः ॥ ३ ॥
संप्रतीति।। संप्रति मिश्रकशकुनविचारः क्रियते मयेति शेषः । कीदृक् चारुतरः अतिशयेन शुभ इत्यर्थः।पुनः कीदृक् शकुनागमसार इति शकुनज्ञानेषु शकुनशास्त्रेघु सारः प्रधानः। पुनः कीदृग असाविति विप्रकृष्टःयेन विचारेण हृदयगतेन चेतसि धृतेन पुमानिह शास्त्र अधिकारी स्यात् । एतच्छास्त्रप्रवर्तकः स्यादित्यर्थः ॥१॥
॥ भाषा॥
र्पको निर्णय चिंतमन करनो योग्य है ॥ ३० ॥ अर्चनमिति ॥ यथायोग्य पूजनके करवेवाले मनुष्यनके ऊपर शकुनदेवता प्रसन्न होय है, ताकारण करके शकुनाधिष्ठात्री देवी वांछितवरके देवेवारी सो- पूर्व कर्मके फलको उदय विपरीत नहीं कहै. जैसो होय तैसोही कहै है ॥ ३१ ॥
इति श्रीजटाशंकरसुनुश्रीधरविरचितायां वसंतरानशाकुनभाषाटीकायामर्चनविधिर्नाम तृतीयो वर्गः ॥ ३ ॥
संप्रतीति ॥ सब मिलवां शकुनको विचार करू हूं कैसो है यो विचार बहुत अतिशुभहै, और शकुनके शास्त्रनमें मुख्य है, और या विचारकू हृदयमें राखै तो या शास्त्रमें अधि
Aho! Shrutgyanam