________________
(३२)
वसंतराजशाकुने - तृतीयो वर्गः ।
यः शाकुनज्ञानमुनिर्विशेषादभ्यर्चनीयः शकुनेक्षणाय ॥ तं पूजयेत्तत्र भवत्यभीष्टमाचार्यवर्ये परितोषिते हि ॥ २३ ॥ कृतांजलिर्भूमिनिविष्टजानुमूर्ध्ना प्रणम्य त्रिदशाधिपादीन् ॥ यथावदभ्यर्चनतोषिताय पूजां समस्तां गुरखे प्रदद्यात् ॥ ॥ २४ ॥ भोजयेदथ गुडाज्यपायसैः श्रद्धया कतिपयाः कुमारिकाः || आत्मनापि विदधीत भोजनं तद्गुरुस्वजनबंधुभिः समम् ॥ २५ ॥
॥ टीका ॥
ती वहन्ती किं वदनं कीदृशं ज्वालाकरालमिति ज्वालया करालं विकृताकारं पुनः कीदृशी सप्तभिः स्तनंधयैः अभ्युपेता सप्तसंख्याकै पुत्रैः अभ्युपेता समन्विता ॥ बालः पाकः शिशुभिः पोतः शावः स्तनंधयः ॥ इति हैमः ॥ २२ ॥ य इति ॥ यः शाकुनज्ञानमुनिः स विशेषादभ्यर्चनीयो भवति । कस्मै अतः शकुनेक्षणाय शकुनविलोकनार्थं तत्रेति तस्मिन् स्थले तं शकुनाचार्ये पूजयेत् । हि यस्मात्कारणादाचार्यवर्ये परितोषिते सति अभीष्टं वांछितं भवति ॥ २३ ॥ कृतांजलिरिति ॥ समस्तां पूजां गुरवे दद्यात् कीदृक्कतांजलिरिति कृतोंजलियेन स तथा । पुनः कीद्वन् भूमिनिविष्टजानुरिति भूमौ निविष्ठे जानुनी यस्य स तथा । किं कृत्वा प्रणम्य नमस्कृत्य कानू त्राधिपादील्लो कपालानिंद्रादीन्दिक्पालान् केन मूर्ध्ना शिरसे त्यर्थः । कथंभूताय गुरवे यथावदभ्यर्चनतोषितायेति यथावद्यथाशास्त्रोपदिष्टं यदभ्यर्चनं पूजनं तेन तोषितस्तुष्टि प्राप्तः तस्मै । कीदृशीं पूर्जा समस्तामिति समग्राम् ॥ २४ ॥ भोजयेति ॥ अथेति पूजानंतरं कतिपयाः कियंत्यः कुमारिकाः गु
॥ भाषा ॥
और सातपुत्रनकरके संयुक्त ऐसी शिवादूतीकूं चिंतमनकरे ॥ २२ ॥ शकुनके देखवेके लिये पहले शाकुनज्ञानमुनि विशेष कर पूजवेके योग्य हैं ताही समयमें शकुनज्ञानके आचार्य अपने गुरु उनको पूजन करै आचार्यके प्रसन्न हुये सुवांछित फल होय ॥ २३ ॥ कृतांजलिरिति ॥ हाथ जोड पृथ्वी में जानु टेक मस्तक नमाय स्वर्गादिकनके स्वामी लोकपालदेवता तिनें नमस्कारकरके फिर शास्त्रमें कह्यो पूजन ता करके प्रसन्न हुये गुरू तिनके अर्थ समप्र पूजा निवेदन करे ॥ २४ ॥ भोजयेदिति ॥ पूजाके अनंतर खांड सक्कर घृतसहित पायस
Aho! Shrutgyanam