________________
अर्चनविधिप्रकरणम् ३.
(२९) ज्ञानमुद्रयैकमंकितं कर पुस्तकेन चिह्नितं तथापरम् ॥ बिभ्रती हिमेंदुकुन्ददीधिति पंकजासनां स्मरेत्सरस्वतीम् ॥ ॥१७॥गदायुधः सर्वनिधानभर्ता महोदरःकुंडलवान्किरीटी॥ श्वानं समभ्यर्च्य विचित्रवर्णो ध्येयःक्षणं वैश्रवणो नरेण१८॥
॥ टीका ॥
प्रकारेण दुर्गायुगलादिकानां ध्यानं विदध्यात् येनार्चनजापहोमध्यानेषु एकतानस्य एकाग्रचित्तस्य नरस्य देवास्तुष्यन्ति संतुष्टिभाजो भवन्ति ॥ १६ ॥ ज्ञानमुद्रेति ।। एवंविधा सरस्वती स्मरेत् ध्यायेत् ॥ किं कुर्वती विभ्रती करं कीदृशं ज्ञानमुद्रया अंकितं चिह्नितं ज्ञानमुद्रा त्वेवम् । "अंगुष्ठानामिके सक्ते हृदये विनियोजिते। ज्ञानमुदेयमाख्याता देवानामपि दुर्लभा॥' तथापरं द्वितीयं करं पुस्तकेन चिह्नितं कीहशी हिमेंदुकुंददीधितिं हिमं तुहिनं इंदुश्चंद्रः कुंदं पुष्पविशेषः तद्वत् दीधितिः कातिर्यस्याः सा तथा पंकजासनामिति।पंकजमेवासनमुपवेशनस्थानं यस्याः सा तयेति पोदकी प्रपूज्येत्यर्थः ॥ १७ ॥ गदायुध इति ॥ श्वानमभ्यर्च्य नरेण वैश्रवणः कुबेरःक्षणं ध्येयः। ध्यानविषयी कार्यः कीदृक वैश्रवणः गदायुध इति गदा प्रहरणविशेष आयुधं यस्य स तथा पुनः कीदृक् सर्वनिधानभर्तेति भूम्यंनिहितं धनं निधानं तेषां सर्वेषां भर्ता स्वामी। पुनः कीदृशः महोदर इति महदुदरं यस्येति स त
॥ भाषा॥
कार करके दुर्गा युगलकं आदिलेके पांचोनको ध्यानकर जा ध्यानकरके अर्चन जप होम ध्यान इनमें एकाग्रचित्त जाको ता मनुष्यके ऊपर देवता प्रसन्न होयहैं ॥ १६ ॥ ज्ञानमुद्रति ॥ ज्ञानमुद्राकरके चिह्नित अंगूठा अनामिका मिलाय हृदयमें युक्तकरै याकू ज्ञान मुद्रा कहें, एक हस्त ज्ञानमुद्रासहित धारण करे, और दूसरो हस्त पुस्तक करके युक्त धारण करे, और चंद्रमा और कुंदको पुष्प ताकीसी है कांति जाकी, और तैसे ही कमलको है आसन जाको ऐसी जो सरस्वती पोदकी ताय ध्यानकरै ॥ १७ ॥ गदायुध इति ॥ श्वानको पूजन करके फिर गदा है आयुध जाके और फिर संपूर्ण पृथ्वीमें भीतर धरयो हुयो धन तिनको स्वामी और फेर महान् है उदर जाको और कुंडलंयुक्त किरीट मुकुट जाके तैसे ही नाना प्रकारको है वर्ण जाको ऐसो वैश्रवण जो कुबेर सो मनुष्यनकरके क्षणमात्र ध्या.
Aho ! Shrutgyanam