SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ शाखप्रभाववर्णनम् । माहेश्वरं शाकुनशास्त्रसारं सारं समस्तं सहदेवशास्त्रात् ॥ सारं च वाचस्पतिगंर्गशुक्रभृग्वादिशास्त्रादिह संगृहीतम् ॥६॥ न्यूनाधिकत्वं शकुनेषु मध्यात्कस्यापि केनापि न भावनीयम् ॥ महेश्वरादिप्रतिपादितत्वात्सर्वेऽपि सत्याःशकुना यतोऽमी॥ वेदाः प्रमाणं स्मृतयः प्रमाणं लोके पुराणानि यथा प्रमाणम् ॥ विशुद्धबोधाव्यभिचारिभावात्तथा प्रमाणं शकुनागमोऽयम् ॥८॥अपायरक्षासदुपायवृत्ती स्यांतां सदा शिक्षितशाकुनस्य ॥ स्याचैहिकासुष्मिकसारभूता त्रिवर्गवृद्धिः ॥ टीका ॥ यथावदुक्तं यथा गृहीतं तेन प्रकारेण प्रतिपादितमियर्थः। "आप्तप्रत्यायितौ समौ" इत्यमरः॥५॥ माहेश्वरमिति ॥ इह शास्त्रे माहेश्वरंमहेश्वरेण प्रणीतंशाकुनशास्त्रं सारं तथा सहदेवशास्त्रात्समस्तंसारं तथा वाचस्पतिर्गशुक्रभृग्वादयो मुनयःतैः प्रणीता च्छास्त्रात्सारं तत्वं संगृहीतमित्यर्थः ॥ ६ ॥ न्यूनाधिकत्वमिति ॥ केनापि पुंसेति शेषः। शकुनेषुमध्यात्कस्यापि शकुनस्य न्यूनाधिकत्वं न भावनीयंन विचारणीयम् । महेश्वरादिप्रतिपादितत्वान्महेश्वरोमहादेवः आदौ येषां ते महेश्वरसहदेववाचस्पतिगर्गशुक्रभृग्वादयस्तैःप्रतिपादितत्वात्प्रोक्तत्वात्सर्वेपि अमी शकुनाः सत्याः अविसं. बादिन इत्यर्थः ॥ ७ ॥ वेदा इति ॥ यथा लोके वेदाः प्रमाणं यथा अष्टादश स्मृतयः प्रमाणं यथा पुराणानि अष्टादशसंख्याकानि प्रमाणं विशुद्भवोधाव्यभिचारिभावात् विशुद्धः स्वस्थो यो बोधो ज्ञानं तस्मिन्नव्यभिचारित्वादविसंवादित्वादि. ति यावत् ।तथायं शकुनागमः शकुनसिद्धांतोऽपि प्रमाणम्॥८॥ अपायति।।शिक्षि. तशाकुनस्य पुंसः सदा अपायरक्षासदुपायवृत्ती स्यातां भवेतां अपायः कष्टंतस्माद ॥ भाषा ॥ कह्योहै, जैसो ग्रहण कियो ताप्रकार कर प्रतिपादनीकयोहै ॥ ५॥ माहेश्वरमिति ॥ याशास्त्र में महादेवजीने कह्यो जो शकुनशास्त्रको सार, और सहदेवके शास्त्रतें समस्त सार, तैसेही बृहस्पति, गर्ग, शुक्र, भृग्वादिक मुनि इनमें करे जे शास्त्र, उनते ये सारग्रहणकियोहै ॥६॥ न्यूनाधिकत्वमिति ॥ शिवजीकू आदिले सहदेव, बृहस्पति, गर्ग, शुक्र, भृग्वादिक इनने कहे हैं यातें शकुननके मध्यमेंसू कोई शकुनभी न्यून अधिक नहीं विचारणी योग्य है संपूर्णही ये शकुन सत्यहैं ॥७॥ वेदा इति ॥ लोकमें जैसे वेदप्रमाणहैं, जैसे अठारे स्मती प्र. माण हैं, जैसे अठारे पुराण प्रमाण हैं, तैसेही ये शकुनशास्त्र शकुनांसिद्धांतप्रमाणहैं ॥ ८ ॥ अपायेति ॥ शकुनशास्त्रकू जाने तापुरुषके सदा कष्टसू रक्षा सुन्दरउपाय Aho ! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy