SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ ( ५१२ ) वसंतराजशाकुने - एकोनविंशतितमो वर्गः । मध्ये सुतैः सप्तभिरभ्युपेता शिवान्विता पिष्टमयी प्रयत्नात् ॥ पूज्या शिवादूत्यभिभक्तियोगात्प्रभूत पुष्पाक्षतधूपदीपैः ॥ ॥ ८६ ॥ साज्यगुडौदनमाषकुलत्थैर्यावकपूपलिकामिषम ॥ संभृतिरत्र नराशनमात्रा बुद्धिमता बलिकर्मणि कार्या ॥ ॥ ८७ ॥ प्राप्याष्टमीं वाथ चतुर्दशीं वा संमंत्र्य मंत्रेण च सप्तकृत्वः ॥ बलिं शिवाया निशि निश्चयेन दद्यान्मनुष्यो यदि भद्रमिच्छेत् ॥ ८८ ॥ ॥ टीका ॥ विततं विस्तीर्णमष्टदलं सरोजं कमलं विदध्यात् कुर्यात् । तत्र कमले क्रमेण सर्वा नपि सुराधिपादील्लोकपालान्संपूजयेत् ॥ ८५ ॥ मध्ये इति । सुगमार्थत्वान्न लिख्यते ॥ ८६ ॥ साज्येति । बुद्धिमता प्रेक्षावता पुंसेति शेषः । बलिकर्मणि संभृतिः कार्या । कैः साज्यगुडौदनमाषकुलत्यैः आज्येन घृतेन सहिताः साज्याः ते च ते गुडोदनमाषकुलत्थाश्चेति कर्मधारयः । तैः यावकपूपलिकामिषमद्यैः यावकपूपलिका माषचूर्णपूपिका । "स्याद्यावकस्तु कल्माषः" इत्यमरः । आमिषं मांस मद्यं मदिरा तेषां द्वंद्वः । कीदृशी संभृतिः नराशनमात्रा नराशनं पुरुषाशनमेव मात्रा प्रमाणं यस्याः सा । तथा यावता नरस्तृप्तो भवति तावन्मात्रेत्यर्थः ॥ ८७ ॥ प्राप्येति ।। मनुष्यः अष्टमीं चतुर्दशीं वा प्राप्य सप्तकृत्वः सप्तवारान्मन्त्रेण संमन्त्र्य निशि रात्रौ शिवायाः बलिं निश्चयेन दद्याद्यदि भद्रं कल्याणमिच्छेत् ॥ अथ मन्त्रः ॥ ॐ शिवे ज्वालामुखि बलिं गृहाण गृहाण हुं फट् स्वाहा ॥ इत्यामन्त्रणमन्त्रः ॥ ॐ शिवे शिवदूति भगवति चंडि इदमध्ये क ॥ भाषा ॥ लमें क्रमकरके संपूर्ण लोकपाल देवतानको पूजन करें ॥ ८५ ॥ मध्ये इति ॥ सातपुत्रनकरके सहित शृगाली ये चूनके बनाय बीचन में स्थापनकर भक्तिसूं बहुतसे पुष्प अक्षत धूप दीप इनकरके पूजन करै ॥ ८६ ॥ साज्येति ॥ बुद्धिमान् पुरुष बलिदान में घी गुड चावल कुत्था लापसी उडदके बडा मांस मदिरा इन सबनको प्रमाण जितनेमें मनुष्य तृप्त होक उतनो आहार करे || ८७ ॥ प्राच्येति ॥ मनुष्य अष्टमी वा चतुर्दशीकूं सातवार मंत्र अभिमन्त्रण करके रात्रिमें शिवाकी बलि निश्चयकरके देवे जो कल्याणकी इच्छा करे तार्क या रीतकर करनो योग्य है ॥ अथ मन्त्रः ॥ ॐ शिवे ज्वालामुखि बलिं गृहाणगृहाण हुं फट् स्वाहा ॥ इत्यामन्त्रणमन्त्रः ॥ ॐ शिवे शिवदूति भगवति चंडि इदमर्थ्य बाल ली Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy