________________
श्वचेष्टिते यात्राप्रकरणम्।
(४८१) बलेन वामो यदि नीयते श्वा कष्टात्तदाल्पं विदधाति लाभम्।।तारोऽथवा वामगतिर्भयेन श्वानर्थमर्थं च करोति यातुः।। ॥ १९९ ॥ घुरघुरारवमुच्चरति क्रुधाभषति यो भषणो भयतोऽथवा ॥ भ्रमति वाऽथ मृषैव यतस्ततो ध्रुवमसौ विदधाति धनक्षयम् ॥२०॥खनन्धरित्रीमसुखावहः स्याल्लोलन्पुनः स्यादनिवृत्तिहेतुः॥धुन्वमिच्छरश्चौरभयं करोति व्यात्ताननस्त्वीहितकार्यनाशम् ॥२०१॥ आघाय पृष्टे दशनैर्नखैर्वा वस्त्रं विकर्षन्विदधात्यनर्थम् । तथाऽविधोऽग्रे यदि सारमेयः प्रवासिनां तत्कुरुतेऽर्थलाभम् ।। २०२॥
॥टीका ॥ . श्वानः पुरस्तात्तारा व्रजति तदा पथि चौरभीतिः स्यात् ॥१९८॥ बलेनेति ॥ यदि श्वा बलेन बलात्कारेण वाम: नीयते तदा कष्टात् अल्पलामं विदधाति । अथवा भयेन तारः वामगतिश्च श्वा भवति तदा यातुः अनर्थमर्थं च करोति ॥ १९९ ॥ घुरघुरेति ॥ जुधा घुरघुरारवं यः उच्चरति अथवा यःभयतः भषणो भवति । अथ मृषैव मिथ्यैव यतस्ततः भ्रमति । असौ श्वानः ध्रुवं धनक्षयं विदधाति॥२०॥ खनविति ॥धरित्री खननसुखावहः स्यात् । लोलन्पुनः अनिवृत्तिहेतुः अप्रत्यागमनं. कारणं स्यात् । शिरो मस्तकं धुन्वंश्चौरभयं करोति व्यात्ताननस्तु विस्फाटित. वक्रस्तु ईहितकार्यनाशं करोति ॥ २०१॥ आघायेति ॥ श्वा पृष्ठे आवाय द
॥ भाषा ॥
क्त होय रहे होय वे श्वान अगाडी ते जेमने चले जाय तो मार्गमें चीरको भय होय ॥ ॥ १९८ ॥ बलेनेति ॥ जो श्वान बलात्कारतूं वामभागमें चल्यो जाय तो कष्टसू अल्प लाभ कर. अथवा भय करके जेमने भागमें का वांये भागमें श्वान आय जाय तो गमनकर्ताकू अनर्थरूप अर्थ करे ॥ १९९ ॥ घुरघुरेति ॥ क्रोधकरके बुरघुर शब्द उच्चारण करै अथवा भयसूं भूसे अथवा वृथा इतको इत भ्रमतो होय वो श्वान निश्चय धनको क्षय करे ॥ २०० ॥ खनन्निति ॥ पृथ्वी खोदतो होय तो दुःखकू कर. चलतो होय तो दुःख करे. मस्तककू हलावतो होय तो चौरको भय करे. और मुख फाडतो होय तो वांछित कार्यको नाश करै ॥ २०१ ॥ आघायेति ॥ श्वान पीठमें संघ करके दांत नख इन करके वस्त्रत बँचता होय तो अनर्थ कर, जो श्वान अगाडीकू ऐसो होय तो वो गमन कर्ता
Aho ! Shrutgyanam