________________
(४४२) वसंतराजशाकुने-अष्टादशो वर्गः । उच्चं प्रदेशं भषणोऽधिरुह्य भषत्यभीक्ष्णं रविमीक्षमाणः ॥ यदा तदानीमचिरेण वृष्टिरम्भोदमुक्ता भवति प्रभूता ॥६४॥ न नीरदो मुंचति केनचिच्चेदोषेण चेष्टाप्रभवेण वृष्टिम् ॥ अचिंतितास्तत्र पतंत्यनाश्चौराग्निभीरुग्डमरप्रकाराः॥६॥ इति वसंतराजशाकुने श्वचेष्टिते वष्टिप्र. पंचमम् ॥५॥ सैन्यद्वयस्येह समुद्यतस्य युद्धादिकं मंडलचोष्टितेन ॥आचार्यवों विधिवीक्षितेन योगीव भाव्यं सकलं ब्रवीति ॥६६॥
॥टीका ॥
गर्त्य पाली अधिरुह्य कौलेयकः कायं विधुनोति तदा निश्चितं अब्दो:मेघः प्रावृषि वर्षाकाले कृषीवलप्रीतिकरी वृष्टिं करोति॥६३॥उच्चमिति ॥ यदि भषणः उच्चं प्रदे शमधिरुह्य रविमीक्षमाणः अभीक्ष्णं वारंवारं भवति तदानीमम्भोदमुक्ता अचिरेण प्रभूता वृष्टिर्भवति ॥ ६४ ॥ नेति ॥ नीरदो मेघः चेष्टाप्रभवेण केनचिदोषेण चेट्टष्टिं न मुञ्चति तदा चौरामिभीरुग्डमरप्रकारा अनर्थाःअचिंतिताःसनिपतंति चौरश्च अमिभीश्च रुक्च डमरश्चेतीतरेतरद्वंद्वः। तत्र रुक रोगः डमरः अशस्त्रयुद्धम्॥६५॥ इति वसंतराजशाकुने टीकायां श्वचेष्टिते वृष्टिप्रकरणं पंचमम् ॥५॥
सैन्येति ॥ आचार्यवर्यः इह विधिवीक्षितेन मण्डलचेष्टितेन समुद्यतस्य सैन्यदयस्य भाव्यं भवितव्यं युद्धादिकं समस्तं सकलं ब्रवीति वक्ति । क इव योगीव ।
॥ भाषा ॥
तटपै आयकर श्वान देहळू कंपायमान करे तो निश्चय मेघ वर्षाकालमें किषाणकी प्रीति करवेवाली वृष्टि करें ।। ६३ ।। उच्चमिति ॥ जो श्वान ऊंचे स्थानपै चढ करके वारंवार सूर्यकू देखतो जाय
और शब्द करै तो मेघ शीत्रही बहुत वर्षा करै ॥ ६४ ॥ नेति ॥ श्वानकी कोई एक चेष्टासू हुयो-जो दोष ताकरके मेघ वृष्टि नहीं करै तो चौर, अग्निभय, रोग, डमर नाम विनाशस्त्रको युद्ध ये विना चिंतमन कियेहुये अनर्थ होय ॥ १५ ॥
इति वसंतराजशाकुने भाषाटीकायां श्वचेष्टिते वृष्टिप्रकरणं पंचमम् ॥५॥
सैन्येति ॥ जो शकुनमें मुख्य आचार्य हैं वे यामें विधिपूर्वक देखी हुई श्वानकी चेष्टा ता करके कोई युद्ध करवेकू ठाढी हुई दोनों ओरको सेनानको युद्ध, जय, भंगादिक,
Aho ! Shrutgyanam