SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ श्वचेष्टिते विवाहप्रकरणम् । ( ४३३ ) उत्क्षिप्य यक्षो यदि दक्षिणांत्रिं करोति पात्रे मणिके घटे वा ॥ मूत्रं तदानीं परिणीयते या सा स्यादवश्यं बहुपुत्रयुक्ता ॥ ३२ ॥ अंगानि वामानि कषन्निजानि विशंश्च शाला गृहमंडपादीन् ॥ श्वा वक्ति कन्यामविवाहनीयां यत्सा भवित्री कुलदूषयित्री ॥३३॥ कौलेयको यद्वरणोद्यतस्य त्यक्ताभिशंकोऽभिमुखोऽभ्युपैति ॥ सानर्थदा भर्तृकटुंबमारी दूरेण हेया विदुषा कुमारी ॥ ३४ ॥ वामांत्रिणा कषाते नासिकाग्रं कंडूयते वा भुवि तत्कदाचित् ॥ वामेन यो वा कुटिलं प्रयाति वैधव्यदोऽसौ कपिलः कुमार्याः ३५ ॥ ॥ टीका ॥ सुतवित्तद्धर्यै भवेत् । वामांगकण्डूयनमप्रशस्तं भवति ॥ ३१ ॥ उत्क्षिप्येति ॥ यदि यक्षः दक्षिणत्रिमुत्क्षिप्य उच्चैः कृत्य पात्रे मणिके गर्गय गढाख्ये घटे वा मूत्रं करोति कचित्पट्टे इति पाठः । तदानीं या परिणीयते सा अवश्यं बहुपुत्रयुक्ता भवति ॥ ३२ ॥ अंगानीति ॥ वामानि निजानि अंगानि कषञ्छालागृहमंडपादीन्विशंश्च श्वा कन्यामविवाहनीयां विवाहकरणायोग्यां वक्ति कथयति । यद्यस्मात्कारणात्सा कन्या कुलदूषयित्री भवित्री । कचिद्विशं श्चलंस्तद्गृह मण्डपादीनित्यपि पाठः ॥ ३३ ॥ कौलेयक इति ॥ कौलेयको यदा वरणोद्यतस्य पुंसः त्यक्ताभिशंकः निर्भयः अभिमुखः अभ्युपैति तदा कुमारी कन्या विदुषा पण्डितेन दूरेण हेया त्याज्या । कीदृशी अनर्थदा अनर्थ दत्ते सा अनर्थदा । पुनः कीदृशी भर्तृकुटुंबमारी भर्तुः कुटुंबक्षयकारिणीत्यर्थः ॥ ३४ ॥ वामांत्रिणेति ॥ यदि कपिलः ॥ भाषा ॥ खुजावनो अशुभ है ॥ ३१ ॥ उत्क्षिप्येति ॥ जो श्वान जेमने पांवकूं ऊंचो कर माणके पात्र वा वडापै मूत्र करदे तो जो कन्या व्याहले वो कन्या अवश्य बहुपुत्रयुक्त होय ॥ ३२ ॥ अंगानीति ॥ खान बांये अंगकूं खुजावत. शाला गृह मंडपादिक इनमें प्रवेश कर जाय तो वो कन्या विवाहके योग्य नहीं ऐसो कहै है ये जाननो. वो कुलकूं दोषके लगायवेवारी जाननी ॥ ३३ ॥ कौलेयक इति ॥ जो श्वान जा कन्या वरवेकूं इच्छा करे है वा पुरुषके निर्भय संमुख आय जाय तो वो कन्या अनर्थकं देवेवाली और भर्ता - रके कुटुंबको क्षय करनेवाली जानकर विद्वान् पुरुष त्याग करदे वाकूं व्याहै नहीं ॥ ३४ ॥ वामांत्रिणेति ॥ जो खान बांये पाँवकरके अप्रकूं खुजावतो होय अथवा नासिका के ૨૮ Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy