________________
॥ श्रीः॥..
अथ श्रीवसन्तराजशाकुनप्रारंभः।
--NCRece----- विरंचिनारायणशंकरेभ्यः शचीपतिस्कंदविनायकेभ्यः ॥
॥ टीका ॥ - श्रीमन्महागणाधिपतये नमः ॥ स्वस्तिश्रीसदनं यदीयवदनं वेधा विधायाद्भुतं वीक्ष्याश्चर्यमवाप सस्पृहतया सम्मार्जयन्वाससा ॥ क्षिप्तं तच्च तथा विधेरनुगुणैर्वैषम्यमापादितं मन्ये संप्रति लक्ष्यते घनपथे शीतयुतेर्मण्डलम्॥१॥आनम्रत्रिदशेदमीलिमुकुटप्रोदामरत्नांशुभिर्यत्पादद्वितयं विचित्ररचनाभंगीभिरंगीकृतम् ॥ दिङ्गागैश्च यदीयकीर्तिरतुला कर्णावतंसीकृतास श्रीवीरविभुर्ददातु भवतां शश्वन्मनोवांछितम् ॥२॥ यस्त्रैलोक्यरमाभिरस्पृहतया सानंदमालोकितस्तीक्ष्णैः स्वर्गिवधूकटाक्षविशिखैर्यो लक्ष्यता नागमत् ॥ ज्ञानःस्वात्मसमुत्थितैश्च निखिलान्भावान्समावेदयन् स श्रीमान्भुवनावतंसकमाणिः पायादपायात्प्रभुः॥३॥ प्रादुर्भूता यदंगात्पसरतिभुवने भारतीभव्यरूपावक्तुं यत्सृष्टिजातान हि विभुरविभुःसद्विशेषानशेषान्॥ यद्वक्त्रस्फीतिभावंदधदहिमरुचांन्यक्कृति निर्मिमीते ज्ञानाद्वैतप्रकाश-स भवतु भवतां भूतये ना भिजातः॥४॥नमःसुकृतसंदोहशालिने परमात्मने॥शंभवेसर्ववेदार्थवेदिने भवभेदि. ने॥५॥ जाग्रज्ज्योतिरकब्बरक्षितिपतेरभ्यर्णमातस्थिवान्सिद्धाद्रेकरमोचनादिसुकृतं योऽकारयच्छाहिना॥जीवानामभयप्रदानमधिकं सर्वत्र देशे स्फुट श्रीमद्वाचकपुंगवः सजयताच्छीभानुचंद्राभिधः॥६॥अस्ति श्रीमदुदारवाचकसमालंकारहारोपमः प्रख्यातो भुवि हेमसूरिसदृशः श्रीभानुचंद्रोगुरुः॥ श्रीशबुजयतीर्थशुक्लनिवहप्रत्याजनोद्ययशाः शाहिः श्रीमदकब्बर्पितमहोपाध्यायदृश्यत्पदः॥ ७ ॥तच्छिष्यः मुकृतैकभूमतिमतामग्रेसरः केसरी शाहिस्तांतविनोदनैकरसिक श्रीसिद्धिचंदाभिधः ॥ पूर्व श्रीविमलाद्रिचैत्यरचना दूरीकृतां शाहिना विज्ञाप्यैव मुहुर्मुहुस्तमधिपं योकारयत्ता पुनः॥८॥ यावन्या किल भाषयाप्रगुणितान्ग्रंथानशेषांश्च तान्विज्ञाय प्रतिभागुणैस्तमधिकंयोध्यापयच्छाहिराद ॥ दृष्ट्वानेकविधानवैभवकलां चेतश्चमत्कारिणी चक्रेषु स्फुटमेति सर्वविदितं गोत्रं यदीयं हि सः॥९॥तबुद्धिवैभवकृतेत्रवसन्तराजसच्छाकुनस्य विवृति प्रणयत्यभिज्ञः॥ श्रीसूरचंद्रचरणांबुजचंचरीकः श्रीशाहिराजकृतस
Aho ! Shrutgyanam