________________
चतुष्पदानां प्रकरणम् ।
(३९५) याने प्रवेशे च यथा क्रमेण सव्यापसव्या च गतिर्गतिज्ञैः॥ शुमोदिता ब्राह्माणिकाप्रयुक्ता तब्यत्ययो व्यत्ययकृच्छुभस्य॥४६॥ आरण्यसत्त्वा मिलिता रुदंतो ग्रामोपकंठे भयदा भवति ॥ग्रामः पुनस्तैः परिवेष्टयमानो विवेष्टयते वैरिजनेन नूनम् ॥ ४७॥ ग्राम्या भियेऽरण्यचरानुनादा रोधाय ते ग्राम्यचरानुशब्दाः॥ परस्परानुस्वननेन भीति वदंतिवन्धग्रहसंप्रयुक्ताम् ॥ १८॥
॥टीका ॥ . तत्रायं विशेषः ॥ कालपुच्छा भयादौ दक्षिणा शुभा । श्वेतपुच्छा राजसेपादौ दक्षिणा शुभाचेरामाभवति तदा अशुभप्रदास्यात्।युद्धादौ एषा वामा स्यात् तेषां मध्ये योऽधिपः तद्विनाशयित्री भवति । इति लोमशिका लुंकडी इति प्रसिद्धा ॥४५॥ याने इति ॥ याने प्रवेशे च यथा क्रमेण ब्राह्मणिकाप्रयुक्ता सव्यापसव्या वामदक्षिणा गतिः गतिज्ञैः शुभा उदिता प्रतिपादिता तव्यत्ययः तद्वैपरीत्यं शुभस्य व्यत्ययकृद्भवति ॥ ४६ ॥
॥ इति ब्राह्मणिका ॥ आरण्येति ॥ ग्रामोपकंठे ग्रामसमोपे आरण्यसत्त्वा वन्यजीवाः मिलिता रुदंतः रोदनं कुर्वन्तःभयदा भवति तैः पुनः ग्राम: परिवेष्टयमानः नूनं वैरिजनन ग्रामो विवेष्टयते "उपकंठांतिकाभ्याभ्यग्रा अप्यभितोऽव्ययम्" इत्यमरः ॥४७॥ ग्राम्या इति ॥ग्राम्याः ग्रामे भवाग्राम्याः सत्त्वा इति शेषः अरण्यचरानुनादाः अरण्य च.
॥ भाषा ॥ याने इति ॥ गमनमें और प्रवेशसे पहले कह्यो जो क्रम ता करके ब्राह्मणिकाकी बाई जे. मनी गति शुभ कही है, जो विपरीत ओरतूं और गति होय तो शुभकार्यको नाश करै. ब्राह्मणिका नाम जाकी लालपूंछ होय वाको है ॥ ४६॥
इति ब्राह्मणिका ॥ १५ ॥ आरण्यति॥प्रामके समीप बनके जीव मिले हुये रुदन करें तो भय देवें फिर उनजीवन करके ग्राम आवेष्टन होय जाय तो वो ग्राम वैरी जनकरके निश्चय धिरजाय ॥ ४७ ॥ ग्राम्या इति ॥ पहले बनके जीव शब्द बोलें ता पीछे ग्रामके जीव बोले तो भयके अर्थ जाननो. जो पहले ग्रामके जीद बोले ता पीछे वनके जीव बोले तो रोधके अर्थ जाननो. जो
Aho ! Shrutgyanam