SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ (३८६) वसंतराजशाकुने-चतुर्दशो वर्गः। अनेकरूपेण चतुष्पदानां ग्रामस्थितानां शकुनं निरूप्य ॥ बमोऽधुनारण्यसमाश्रितानां यथोदितं शुक्रबृहस्पतिभ्याम् ।। ॥२०॥ पुण्येन गत्यागमयोरयुग्माः प्रदक्षिणं गौरमृगाः प्रयांति ॥ समा न शस्ता न च वामयाताः कृष्णैर्विमिश्रा न भवंति दुष्टाः॥२१॥प्रदक्षिणेनापि मृगः पुमांसमावेष्टयन्वक्ति विनाशमेव ।। अयुग्मसंख्या अपि कृष्णसारा अवामयाता आप न प्रशस्ताः ॥ २२ ॥ कंडूतिकंपौशिरसो निषेधं मूत्रं पुरीषं च भयं तनोति ॥ मध्ये पथोऽग्रे क्षतये मृगाणां विलोकनं लाभकरं तु पृष्ठे ॥२३॥ ॥ टीका ॥ अनेकेति ॥ ग्रामस्थितानां चतुष्पदानां अनेकरूपेण शकुनं निरूप्य अधुनाऽरण्यसमाश्रितानां शुक्रबृहस्पतिभ्यां यथोदितं तथा ब्रूमः ॥ २० ॥ पुण्येनेति ॥ गत्यागमनयोः गमने आगमने च गौरमृगाः अयुग्माः पुण्येन प्रदक्षिणं प्रयांति तत्र समा न शस्ताः। तथावामगताःतेमृगाः कृष्णैर्विमिश्रा न दुष्टाः ॥२१॥ प्रदक्षिणेनेति ॥ प्रदक्षिणेनापि मृगः पुमासं आवेष्टयन् विनाशं वक्ति । अयुग्मसंख्या अपि कृष्णसाराः अवामयाता पिन प्रशस्ताः स्युः।तदुक्तमन्यत्र एकस्तु कृष्णसारः पथिदृष्टः कृष्णसर्पसमचेष्टः। नेष्टा गतिःअस्य नृणामावेष्टनमस्य मरणायेति॥२२॥कंड़तिकंपाविति ॥ शिरसः कंडूतिकंपौ निषेधं वक्ति । मूत्रपुरीषं च चौरव्याघ्रप्रभवं भयं तनोति विस्तारयति । तथा पथो मध्ये ग्रे च मृगाणां विलोकनं क्षतयेभवति।तथा ॥ भाषा॥ अनेकेति ॥ ग्रामके रहबेवारे चोपदानके अनेकरूप करके शकुन कहे. अब वनके रहबेवारे चोपदानके शुक्राचार्य बृहस्पति इनने जैसे शकुन कहेहैं तैसेही हम कहेहै ॥२०॥ पण्यटोते ॥ गमन आगम इनमें युग्म न होय ऐसे गौरमृग बडे पुण्यकरके दक्षिणभागमें आवे है उनकी समान कोई नहीं. और वामभागमें शुभ नहीं जो श्याम मृगकरके मिले हुय होय तो दूषित नहीं शुभ जानने ॥ २१ ॥ प्रदक्षिणेनेति ॥ जे मृग प्रदक्षिण हायकरक पुरुषकु आवेष्टन करलें तो विनाश कहेहें ऐसो जाननो. जो अयुग्म संख्या नाम ऊनावी हाय श्याममृग होय और.जेमने भी होय तोभी अशुभकर्ता होय प्रशस्त नहीं आनना ॥ २२ ॥ कंडूतिकंपाविति ॥ जो मृग मस्तककू खुनावतो होय वा कंपायमान Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy