________________
( ३८४ )
वसंतराजशाकुने - चतुर्दशो वर्गः ।
vshi दक्षिणकायचेष्टौ शुभेषु कार्येषु शुभौ प्रदिष्टौ ॥ वामा च चेष्टां प्रतिपादयंतौ कार्येषु तावप्य शुभेषु शस्तौ ॥ १६ ॥ ॥ इति मैडकौ ॥
उष्ट्रस्य वामो मधुरश्च शब्दः शस्तो प्रशस्तः परुषः प्रवासे ॥ अनार्तवामस्थितयोर्विरा वैश्छुच्छंदरी मूषिकयोश्च सिद्धिः ॥ १७॥ ॥ इति उष्ट्रछुच्छंदरमूषिकाः ॥
शस्तो रुवन्नामिषपूर्णवको रिक्ताननो नादकृदप्रशस्तः ॥ नानाप्रकारैर्विरुतैरुपेतो निंद्यो बिडालः खलु यद्धयमानः ॥ १८ ॥
॥ टीका ॥
मँषैडकाविति । मेषः अजः एडको हुडुः एतौ दक्षिणकायचेष्टौ शुभेषु कार्येषु शुभौ प्रदिष्टौ वामां च चेष्टां प्रतिपादयंतौ अशुभेषु कार्येषु तावपि शस्तौ भवतः १६ ॥ इति मेषैडकौ ॥
उष्ट्रस्येति ।। उष्ट्रस्य खणस्य वामो मधुरः शब्दः शस्तः परुषः कठिनः प्रवासे गमनेऽप्रशस्तः । अनार्तयोरदुःखितयोः छुच्छंदरीमूषिकयोः वामस्थितयोश्च विरावैः सिद्धिः ः स्यात् ॥ १७ ॥
॥ इति उष्ट्रच्छंद मूषिकाः ॥
शस्त इति ॥ आमिषपूर्णवक्त्रो मार्जारः शस्तः । रिक्ताननो नादकृदप्रशस्तः स्यात् । नानाप्रकारैर्विरुतैरुपेतो युध्यमानो बिडालो निंद्यः स्यात् । ग्रंथांतरे त्वेवं रा॥ भाषा ॥
काविति || बकरा और मेंढा ये दोनों जेमने अंगमें चेष्टा करते हों तो शुभकार्यनमें शुभ कहे हैं. और वामअंग में चेष्टा करते होंय तो अशुभ कार्यनमें प्रशस्त हैं ॥ १६ ॥
॥ इति षडकौ ॥
उष्ट्रस्येति ॥ ऊंटको वामभागमें मधुर शब्द शुभ है. कठोर शब्द गमनमें अशुभहे. और चकचंदर मूषिका ये दुःखी होंय नहीं वामभागमें स्थित होंय इनके शब्द करके सिद्धि होय ॥ १७ ॥
॥ इति उच्छंद मूषिकाः ॥
शस्त इति ॥ जो बिडाल मांस मुखमें भन्यो होय और बोले तो शुभ है, और
Aho! Shrutgyanam