________________
(३८२) वसंतराजशाकुने-चतुर्दशो वर्गः। वामादवामे गमनं वृषस्य चेष्टा च वामा न मता हिताय । युद्धाय नाशाय च तुल्यकालं पाखंद्वयस्थौ महिषौ भवेताम् ॥ ११॥
. ॥इति वृषभमाहिषौ ॥ भंभारवौ वामदिशीष्टसिद्धयै सिद्धयै गवांस्युनिशिहुंकृतानि॥ गावो निशीथे सरवा भयाय भयाय वह्नौ दिवसे रटन्त्यः॥ ॥ १२॥घ्रत्यः खुराणैः क्षितिमामयाय सास्रेक्षणाः स्युर्मरणाय भर्तुः ॥ व्याप्ताः सुरभ्यो यदि मक्षिकाभिराचक्षते मंक्षु तदंबुवृष्टिम् ॥ १३॥
॥ टीका ॥ र्दस्य निनदः शब्दः ॥ १० ॥ वामादिति ॥ वृषस्य वामादवामे दक्षिणे गमनं चे. ष्टा च वामा हिताय न मता न कथितां । तुल्यकालं पार्श्वद्वयस्थौ महिषौ युद्धाय नाशाय च भवेताम् ॥ ११॥
इति वृषभमहिषौ । भंभेति ॥ वामादशि गवां भंभारवौ इष्टसिद्ध्यै स्यातां । तथा गवां निशि हुकृतानि सिद्ध्यै स्युः। तथा निशीथेऽर्द्धरात्रौ गावः सरवाः सशब्दा भयाय भवंति। तथा दिवसे वहौ आग्निदिशि रटंत्यः गावो भयाय स्युः॥ १२ ॥ध्रुत्य इति ॥ खरायैः क्षितिं नत्यः गावः आमयाय भवति। सारेक्षणाः पुनर्गाव:भर्तुमरणाय स्युः । यदि मक्षिकाभिष्टिता व्याप्ताः सुरभ्यो भवंति तदा मंक्षु शीव्रमंबुवृष्टिमाच
॥भाषा॥ सब शुभ हैं ॥ १० ॥ वामादिति ॥ बैलको दक्षिण माऊंको गमन,और चेष्टा हितकारी है. और वामगमन चेष्टा हितकारी नहीं है. और दोमहिष एक संग जेमने माऊं वांये माऊंकू आय जाय तो युद्ध और नाशके लिये जाननो ॥ ११.॥
इति वृषभमहिषौ ॥ ॥भंभेति ॥ गौवनको वाम दिशामें भंभाशब्द इष्ट सिद्धिके अर्थ है. और रात्रिमें गाको 'हुंकार शब्द सिद्धिके अर्थ जाननो. और अर्द्ध रात्रिमें गौशब्द करे तो भयके लिये जाननो. और दिवसमें अग्निादिशामें गौ बोले तो भयके अर्थ जानंनो ॥ १२ ॥ नंत्य इति॥जो गौ खुरके अग्रभागकर पृथ्वीकं खोदे तो रोग करे. जो गा अश्रुपात डारै तो
Aho ! Shrutgyanam