SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ (३६८) वसंतराजशाकुने-त्रयोदशो वर्गः । लीलाविलासंकुरुतः सलीलावन्योन्यडूयनतः प्रियाणि ॥ अन्योन्यकर्णाननचुंबनाच विहंगमौ संगमभोज्यहेतू ॥ ॥ १६७ ॥ निरीक्ष्य वक्षो यदि वाममंगं पश्येत्तदा संगमकृत्प्रियाभिः॥ यदा पुनः पश्यति पक्षमेव खगस्तदा मित्रसमागमाय ॥ १६८ ॥ कंडूयमानः खग उत्तमांगं प्राणाप्तयेभीप्सितलब्धये च ॥ कंडूयमानोपक्षि हितेक्षणाय सहायलाभाय च संप्रदिष्टः॥१६९ ॥ कर्णस्य कंडूयनतो नराणां गीतेष्टवार्ताश्रवणे भवेताम् ॥ कंठस्य कंठाभरणाप्तिरुक्ता स्कंधे करीन्द्रस्य तथाधिरोहः ॥ १७० ॥ ॥ टीका ॥ प्राप्तिः स्यात् पुच्छकंपे परस्परं प्रेम स्यात् ॥ १६६॥ लीलेति ॥ सलीलौ लीलाविलासं कुरुतः अन्योन्यकंड़यनतः प्रियाणि भवंति अन्योन्यकर्णाननचुंबनाच्च विहंगमौ संगमभोज्यहेतू भवतः॥१६७॥निरीक्ष्यति ॥ यदि वक्षो निरीक्ष्य वाममंगं पश्यति तदा प्रियाभिः संगमकृद्भवति यदा पुनः खगः पक्षमेव पश्यति तदा मित्रसमागमं कुरुते ॥१६८ ॥ कंडूयमान इति ॥ उत्तमांगं कंडूयमानः खगः पुष्पातयेऽभीप्सितफललव्धये च भवति तथाक्षि कंडूयमानः हितेक्षणाय सहायानां लाभाय च संप्रदिष्टः ॥ १६९ ॥ कर्णस्यति ॥ कर्णस्य कंड्रयनतः नराणां गीतेष्टः वार्ताश्रवणे भवेताम् कंठस्य कंडूयनात्कंठाभरणाप्तिरुक्ता स्यात् तथा स्कंधे कंडूयना ॥ भाषा॥ प्रेम करै ।। १६६ ॥ लीलेति ॥ जो लीला करतो होय तो लीलाविलास करै, जो परस्पर खुजावते होय तो प्रिय होय. जो परस्पर कर्णमुखकू चुंबन करते होय तो दोनों पक्षी काऊको संगम करावें ॥ १६७ ॥ निरीक्ष्यति ॥ जो पिंगल वक्षस्थलकू देखकरके फिर वाम अंगकू देखै तो प्यारेन करके संगम करावे. जो फिर पंख• देखे तो मित्रको समागम करावे ॥ १६८ ॥ कंड़यमान इति । जो पिंगल उत्तम अंग• खुजावे तो सुगंधवान् वस्तु और वांछित फल प्राप्त होय. और नेत्रकू खुजावतो होय तो हित कर और सहा. यीनको लाभ करे ॥ १६९ ॥ कर्णस्यति ॥ कर्णकं खुजावतो होय तो मनुष्या गीत इष्टवार्ताको श्रवण करावे. और कंठकू खुजावतो होय तो कंठके आभरणको प्राप्ति करे. Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy