________________
वसंतराजशाकुनसारांशानुक्रमणिका ।
| विषयाः
विषयाः
शुनः संमुखागमनादिफलं युद्धार्थिनोराज्ञः श्वनयुगलेनजया
ऽजयज्ञानम् श्वयुग्मबलिग्रहणादिनाअन्योन्य
संधानज्ञानं
शुनः प्रलापनादिनाराज्ञो भयादि
ज्ञानम्
घुरघुरशब्दं कुवर्तः शुनः फलं
एकेन बलिग्रहणे अन्येनपलायनेजयादिज्ञानम्
शुनोः स्थानतः अचलनातू संग्रामादिज्ञानम्
वयुग्ममभिभूय अन्येनशुनाबलि
ग्रहणफलम् शुनोर्मध्यात्एकेनगृहीतमुक्तंनैवेद्यं तृतीयोगृह्णातितस्य फलं शुनोर्मध्यादन्येन शुनागृहीतबले: फलंयुग्मेन
तृतीयेनशुनासमं बलिभोजनफलं वल्कलादिकंगृहीत्वा श्वानांत रंजि
त्वाबलिभोजनफलं
रणप्रश्शुन: शांतचेष्टा फलम् दिगादीनांशांत प्रशांतचेष्टाफलं अक्रूरदृगादिशुनोनिकटंत्रजित्वाकौ -
टिल्यगमनस्य फलं
अंबरेक्षमाणादीनां फलं दक्षिणवामगमनस्य तथाव्यतिक्र
मस्यफलं
राज्ञोरणनैव भविष्यतीतिप्रश्नेशुनः चेष्टायुग्मेन शुनः शांतदीप्तचेष्टाफलं
युद्धविधातुं चलितस्य सैन्यद्वयस्य मध्येश्वमूत्रफलम्
युद्धं प्रतिगच्छतः पुंसः श्ववामदक्षिनगतिफलं युद्धकर्तुर्यात्रिकायात्रिकफलं शुनः शिरःकंपादिफलम्
पत्र पं० छो०
૪૪૪ १ ७०
४४४
४४४
४४४
४४५
३ ७१
५
७
१
४४५ ३
४४६ १
४४६ ३
४४५ ५ ७६
४४६ ५१७
४४७ १
४४७ ३
४४७ ५
४४७
४४९
७२
6 ू
७३ | जिह्वानखाग्रादिभिः दक्षिणांगानां स्पर्शतः फलंयुग्मेन
७४
७७
७८
८०
८१
प्रस्थितानांपुंसां क्रीडादिकर्तुः शुनः
फलं
८२
८३
८४
शुभाशुभंज्ञाननिमित्तभूतंचेष्टितं
शुनः कर्णकंपनफलं
७५ | शुनः विजृंभादीनांफलं शुनोवृक्षादिस्थानेषुमूत्रकरणे फलं चतुर्भिः श्लोकैः सिद्धान्नादिभिः पूर्णवक्रस्यशुनः संमुखागमनफलम्
सुप्रदेशे तुंगे स्थितस्य शुनः शिरः कंइनफलं दक्षिणमक्षिउद्घाट्यशाकुनिकंपइये
त्तस्य फलं
४५४
दृष्टथापयो विलोकनादिफलं
४५५
| प्रीवामुन्नमयन् कर्णौधुनोतितत्फलं ४५५ अनिष्टचेष्टदुष्टश्ववर्णनम् अश्मादिभिः पूर्णवकादिफलं आमिषंविनामिलित्वा चिंतांकुर्वतांशुनाफलम्
૪૪૮ ५ ८७
** १ ८५ कर्तितपुच्छकर्णादिभिः युक्तस्य सं
૪૪૮ ३ ८६
वचेष्टिते शुभाशुभप्रकरणम् ।
पत्र पं० श्रो०
४५१
( २७ )
४५१ ४५२
४५२
४५२
४५१ ४ ९६
४५२
४५४
४५४
४५६
मुखागमनफलम्
| तोयेनिमज्यस्व व पुर्विधुन्वनादि
४५६
४५७
फलम् शुनामत्युच्चनादादीनां फलं ४४९११३८ द्वारप्रदेशेजघनविघर्षणादीनांफलं ४५७ ५ ९० गेहं प्रविश्य स्तंभसमालिंगनादिफलं ४४९ ७ ९१ शुनः दक्षिणांगशिरः कंडूयनफलम् छायांतिकस्थः श्वाघर्मेस्थिर्तिक
४५० १ ९२ रोतितत्फलम् ४५० ३ ९३ शुनः दक्षिणशांतदीप्तचेष्टाकलंयु
४५० ५ ९४
मेन
Aho! Shrutgyanam
४५६
१
४५७ ४५७
९५
६।१
९७
९८
३
९९
५ १०६
५१०७
१ १०८
३ १०९
४५५ ५ ११०
४५५ ७ १११
१०१
१ १०५
३ १०६
१ ११२
३ ११३
५११४
१ ११५
३ ११६
५ ११७
७ ११८
४५८ १११९
४५८३५१