________________
( ३५२ )
वसंतराजशाकुने त्रयोदशी वर्गः ।
धरांबुवा तांबरजा निनादाः कुर्वन्ति लब्धस्य धनस्य नाशम् ॥ भूम्यंबुजौ द्वौ नभमारुतौ द्वौ लाभात्परं दुःखमुपानयंति ॥१०६॥ धरासमीरांबुनभोरवैस्तु स्त्रीभ्यः शुभं स्यात्कलहाच्च सिद्धिः ॥ भूमारुतव्योमजलोत्थशब्दैर्लाभिः कलेगें हमुपैति रोगी ||१०७ ॥ महीमरुव्योमहुताशशब्दैरा यात्यरातिः समरस्तथा स्यात् ॥ भूव्योमतेजोमरुतां खैः स्यात्सविग्रहं बन्धनमाग्रहेण ॥ १०८ ॥ क्षोणीसमीरांबुहुताशनाद्यैर्युद्धेन सेनापतिमृत्युमाहुः ॥ अंभोऽग्निवातांबरजैर्भवेतां परस्य कार्येण विरोधमृत्यू ॥ १०९ ॥
॥ टीका ॥
॥ १०५ ॥ धरांब्विति ॥ धरांबुवातांबरजा निनादाः लब्धस्य धनस्य नाशं कुर्वन्ति भौमांभसौ द्वौ च खौ तथा नभोमारुतौ द्वौ लाभात्परं दुःखमुपानयंति ॥ १०६ ॥ धरासमीरेति ॥ धरासमीरांबुनभोरखैः स्त्रीभ्यः शुभं स्यात् कलहाच सिद्धिः भूमारुतव्योमजलोत्थशब्दैः कलेलभिः स्यात्तथा रोगी गेहमुपै ति ॥ १०७ ॥ महीति ॥ महीमरुद्योमहुताशशब्दैः अरातिः शत्रुः आयाति तथा समरः स्यात् भूव्योमतेजोमरुतां वैराग्रहेण सविग्रहं बन्धनं भवति ॥ १०८ ॥ क्षोणीति ॥ क्षोणीस मीरांबुडुताशनाद्यैः शब्दैः युद्धेन सेनापतिमृत्युमाहुः अंभोग्मिवातांबरजैः परस्य कार्येण विरोधमृत्यू भवेताम् ॥ १०९ ॥ ॥ भाषा ॥
॥ धराम्बिति ॥ जो पिंगल पृथ्वी, जल, पवन, आकाश ये शब्द करे तो प्राप्त हुये धनको नाश करै. और पृथ्वी जल ये दोनों और आकाश मारुत ये दोनों होंय तो प्रथम तो लाभ करावे. ता पीछे दुःख करावे ॥ १०६ ॥ धरासमीति ॥ पिङ्गलके पृथ्वी, पवन, जल, आकाश इनशब्दनकरके स्त्रिनते शुभ होय और कलहतें सिद्धि होंय और पृथ्वीमारुत, आकाश, जल इनते हुये जे शब्द इनकरके कलहमें लाभ होय और रोगी घरकू आवै ॥ १०७ ॥ महीति ॥ पृथ्वी, पवन, आकाश, अग्नि इनशब्दन करके वैरी आत्रे और संग्राम होय और पृथ्वी, आकाश, तेज, पवन इनके शब्दनकरके विग्रहसहित आग्रह करके बंधन होय ॥ १०८ क्षोणीति ॥ पृथ्वी, पवन, जल, अग्नि इन शब्दनकरके युद्ध में सेनापतिकी मृत्यु होय, और जल, अग्नि, वात, आकाश ये शब्द पिंगलके हो
१ इदमसाध्वेव ।
Aho! Shrutgyanam