________________
(३५०) वसंतराजशाकुने-त्रयोदशो वर्गः ।
समीरणांभोऽवनिपावकानां शब्दैः समायाति गृहं प्रवासी ॥ ततश्च योषिद्विषयः कलिः स्यात्स्यातां कुमारीद्रविणागमौ च ॥ ९८॥ पिंगेक्षणो मारुतवह्निवारिभूम्यात्मकैल्पति चेनिनादैः॥ युद्धं प्रवर्तेत तदुद्धतानां वैवाहिकं द्रव्यमवाप्यते च ॥९९ ॥ वाय्वग्निपृथ्वीसलिलोद्भवानि करोति चेत्पिगखगो रुतानि ॥ तच्चित्तभेदः सुहृदा सह स्याल्लाभो हिरण्यस्य च विग्रहेण ॥ १००॥ वातानलांभोवसुधाध्वनीनां पिंगो विधाता यदि विग्रहस्तत् ॥ नारीनिमित्तः सुहृदा सह स्यात्पराजयस्तत्र च निश्चयेन ॥ १०१ ॥
॥ टीका ॥ पृथ्वीजलवाहिनादः महावलो विरोधी अचिरादभ्येति तु पुनःसर्वदिक्षु रोपं विधत्ते तथा यात्रासु अर्धपथे मेघः स्यात् ।। ९७॥ समीरणेति ॥ समीरणांभोऽवनिपावकानां शब्दैः प्रवासी गृहं समायाति ततश्च योषिता सह कलिस्पात् विजयश्चकुमा
द्रविणागमौ च स्याताम ॥९८॥पिंगेक्षण इति ॥ चेपिगेक्षण: मारुतवद्विवारिभूम्यात्मकैः शब्दैर्जल्पति तदा उद्धतानां युद्धं प्रवर्तेत वैवाहिक द्रव्यमवाप्यते च ॥ ९९ ॥ वाय्वनीति ॥ चेपिंगखगो वाय्वग्निपृथ्वीसलिलोद्भवानि रुतानि करोति तदा सुहृदा सह चित्तभेदः विग्रहेण हिरण्यस्य च लाभः स्यात् ॥ १० ॥ वातेति ॥ यदि पिंगः वातानलांभोवसुधाध्वनीनां विधाता वक्ता भवति तदा नारीनिमित्तं सुहृदा सह विग्रहः स्यात् तत्र विग्रहे निश्चयेन पराजयः स्यात् ॥ १०१॥
॥भाषा॥ विरोधी शानही आये. और आपकरके सर्व दिशानमें चारों मेरसं रोक लेये. और यात्रा नमें आके मार्ग में मेव आधे ॥ २७ ॥ समीरणेति ॥ पिंगलपक्षीक पवन, जल, पृथ्वी, अग्नि इनशब्दनकरके परदेशमें होय सो घर आवे. ता पीछे स्त्री करके सहित कलह होय. और विजय होय. कुमान भन इनको आगमन होय ॥ ९८ । पिंगक्षणहति ॥ जो पिंगेक्षण मारत, पहि, वार, भूमि इनशब्दनकरके बोलती होय तो उद्धत पुरुषनके युद्ध होय, और विवाहको ब्रय प्राप्त होय ॥ ९९ ॥ वाय्वनीति ॥ जो पिंगलपक्षी वायु, अग्नि, पृथ्वी, जल इनते हुये माष्ट करै तो सुहृद्जननकरके सहित वितळू भेट होय. और विग्रह करके सुवर्णको लाभ होय ॥ १०० ॥ वातति जो पिंगल बात, अग्नि, जल, पृथ्वी,
Aho! Shrutgyanam