________________
( ३३४) वसंतराजशाकुने-त्रयोदशो वर्गः । हृष्टः स्वरेण क्षितिजेन पिंगः संलापकारी पुनरांभसेन ॥ कामातुरो जल्पति तेजसा वै शांतास्त्रयोऽमी कथिताश्च नादाः ॥ ३७॥ वायव्यशब्दं कुपितः करोति शोकार्दितो नाभसशब्दकारी ॥शब्दाविमौ द्वावपि पिंगलस्य बुधाः प्रदीप्ताविति निर्दिशंति ॥ ३८॥
इति पिंगलारुते स्वरप्रकरणं द्वितीयम् ॥२॥ भूम्यंबुतेजोऽनिलखात्मकानां मात्रादिभेदः कथितः स्वराणाम् ॥ बलान्यथैषां ककुभां विभागैमित्रारिमध्यस्थतया वदामः ॥३९॥
॥ टीका।
पुरुषाणां तुच्छमध्यमसकलानि फलानि स्युः क्रमान्महांतः वदति ॥ ३६ ॥ हष्ट इति । क्षितिजेन स्वरेण पिंगः हृष्टःसन्संलापकारी स्यात् । पुनः आंभसेनापि कामातुरः तैजसेन जल्पति अमीत्रयः नादाः शांताः कथिताः ॥३७॥ वायव्येति ॥ कुपितः वायव्यशब्दं करोति शोकार्दितः नाभसशब्दकारी स्यात् । इमौ शब्दो दावपि पिंगलस्य बुधाः पंडिताः प्रदीप्ताविति निर्दिशति ॥ ३८॥
इति वसंतराजटींकायां पिंगलारुते स्वरमात्राप्रकरणं द्वितीयम् ॥२॥ भूम्यंब्बिति ॥ भूम्यंबुतेजोनिलखात्मकानां स्वराणां मागदिभेद: कथितः । अथ एषां ककुआँ काष्ठानां विभागैः मित्रारिमध्यस्थतया बलानि वदामः ॥३९॥
॥ भाषा ॥ हृष्ट इति ॥ पिंगलपक्षी पार्थिवस्वरकरके प्रसन्न होत आलाप करै. फिर आप्यया शब्द करके कामातुर होय तैजसस्वरकरके बोले तो ये तीनो नाद शांतसंज्ञक कईहैं ।। ३७ ॥ वायव्येति ॥ कोप होयकर वायव्य शब्द करै, शोकार्दित होयकर नाभस शब्द करै पिंगलके ये दोनोशब्दनकू पंडित प्रदीप्त कहैंहैं ॥ ३८ ॥
इति श्रीवसंतराजशाकुने भाषाटीकायां पिंगलारुते स्वरमात्राप्रकरणं द्विती यम् ॥ २॥
__ भूम्यंब्विति ॥ पृथ्वी, जल, तेज, वायु, आकाश इन स्वरनके मात्रादिक भेद कहेहैं. - अब हम इन पांचोनकू दिशानके विभागनकरके और मित्र अरि मध्य इनमें स्थिति करके
Aho! Shrutgyanam