________________
काकरते पिंडत्रयप्रकरणम्। (३११) दध्योदनायैर्विहितं निवेश्य पिण्डत्रयं मण्डलकस्य मध्ये ॥ अभ्यर्चयेदक्षतपुष्पधूपैमनोहरैर्यत्नपरो मनुष्यः ॥ १६०॥ तेषु क्षिपेत्प्राग्दिगनुक्रमेण पिंडेषु हैमं प्रथम द्वितीये ॥ रूप्यं तथा लोहलवं तृतीये शेषं च कुर्याद्वलिपिंडतुल्यम् । ॥१६१॥ त्रिःसप्तकृत्वो विनिवेश्य मंत्रं पिंडा निवेद्या बलिभोजनेभ्यः ॥ मन्त्रोत्तमावाहनतोषितेभ्यः कार्य विचार्यापसरेत्ततस्तु ॥ १६२ ॥ मंत्रः ॥ ॐ इरिटिमिरिटिकाकचांडालीस्वाहा । इति पिंडाभिमन्त्रणमन्त्रः। ॐ ब्रह्मणे विश्वाय काकचांडालाय स्वाहा ।
॥ इति काकाहानमन्त्रः॥
॥टीका॥ काकाश्च पुंसा शाकुनिकेन क्रमतोर्चनीयाः ॥ १५९ ॥ दध्योदनायैरिति ॥ मंडलकस्य मध्ये दध्योदनायैः विहितं पिंडत्रयं निवेश्य यत्नपरो मनुष्यः मनोहरैरक्षतपुष्पधूपैरभ्यर्चयेत् ॥ १६० ॥ तेष्विति ।। प्रागदिगनुक्रमेण पूर्वदिशानुक्रमेण तेषु प्रथमेपिंडे हैमं द्वितीये पिंडे रूप्यं तृतीये लोहलवं क्षिपेत् शेषं बलिपिंडतुल्यं कुर्यात् ॥१६१॥ त्रिःसप्त इति ॥ त्रिसप्तकृत्वः एकविंशतिवारंमंत्रं विनिवेश्यासमंताद लिभोजनेभ्यः पिण्डा निवेद्याः कथं भूतेभ्यः मंत्रोत्तमावाहनतोषितेभ्य इति मंत्रोत्तमैर्यदावाहनमाह्वानं तेन तोषितेभ्यः कार्य विचार्य ततोऽपसरेत् ॥ १६२ ॥ मन्त्रः ॐ इरिटिमिरिटि काकचांडालल्यै स्वाहा इति पिंडाभिमंत्रणपूर्वकपिण्डदानमन्त्रः ॐ ब्रह्मणे विश्वाय काकचाण्डालाय स्वाहा ॥
॥ इति काकाहानमन्त्रः॥
॥ भाषा ॥
रायण, लोकपाल, देवता, काक इनको शकुनी पूजन करै ॥ १५९ ॥ दध्योदनायैरिति ॥ ता मंडलके मध्यमें दही, भात, घी इनके करे हुये तीनों पिंड धरकरके यत्नमें परायण होय मनुष्य सुन्दर पुष्पाक्षत धूपदीप इन करके अर्चन करै ॥ १६० ॥ तेष्विति ॥ पूर्वादिक दिशानके क्रमकरके प्रथमपिंडमें सुवर्ण धरै. द्वितीय पिण्डमें चांदी धरै. तृतीयपिंडमें लोहेको टूक धरै, शेषबलिपिण्डकी तुल्य करै ॥ १६१ ॥ त्रिसप्त इति ॥ इक्कीसवारमंत्र पढकरके काकनके अर्थ पिंड निवेदन करे. या मंत्रसूं आवाहन करके प्रसन्न हुये काकनके अर्थ
Aho! Shrutgyanam