________________
काकरुते यात्राप्रकरणम् । (३०९) पूर्वण खादन्सुखवित्तवृद्धिं करोति वह्नर्दिशि वह्निभीतिम् ॥
काकोऽननाशं दिशि दक्षिणस्यां नैर्ऋत्यगो विवरकृत्प्रदिष्टः॥ . ॥ १५३॥जलेशदेशेऽभिमतार्थवृष्टी वायोर्दिशीतिप्रभवाल्प
वृष्टी ॥ सौम्ये सुखारोग्यसमीहितार्थानीशानदेशे वितरत्यभीष्टम् ॥१५४॥ बलौ विलुप्ते करटैः समंतात्कार्य विमिश्रं प्रविभावनीयम् ॥ बलि विकीर्यापि न भक्षयंति यदा तदानी भयदा भवंति ॥ १५५॥ क्षीरद्रुमारामचतुष्पथेषु सरित्समीपत्रिदशालयेषु ॥ देयो बलिर्भूतदिनाष्टमीषु कुल्मापदध्योदनतंडुलायैः ॥ १५६॥
॥टीका ॥ नाथाय बलिं गृहंतु मे स्वाहा इति ॥ उदीर्येति ॥ प्रथमं स्वं स्वकीयं कार्यमुदीर्य ततःप्रदेशादपमृत्य निश्चलपाणिपादः करटस्य चेष्टां स्पष्टीकृतागामिशुभाशुभार्थामिति स्पष्टीकृताः आगामिशुभाशुभार्थाः यया तां संलक्षयेत् ॥१५२॥ पूर्वेणेति ॥ पूर्वेण खादन्सुखेन वित्तवृद्धि करोति वर्दिशि आमेय्यां दिशि वह्निभीतिं करोति दक्षिणस्यां दिशि काकः अर्थनाशं करोति नैर्ऋत्यगः विड्वरकृत्यदिष्टः ॥१५३॥ जलेशेति ॥ जलेशदेशे प्रतीच्यां दिशि अभिमतार्थवृष्टी स्याताम् वायोर्दिशि ईति प्रभवाल्पवृष्टी स्यातां सौम्ये उदीच्यां दिशि सुखारोग्यसमीहितार्थान्करोति।ईशानदेशेऽभीष्टं वितरति ॥ १५४ ॥ बलाविति ॥ करटैः समंतादलौ विलुप्ते विमित्रं कार्य परिभावनीयम् बलिं विकीर्यापि चेत्काका न भक्षयंति तदा भयदा भवंति॥ ॥ १५५ ॥ क्षीर इति॥ क्षीरद्रुमारामचतुष्पथेष्विति क्षीरद्रुमा वटप्रभृतयः आराम
॥ भाषा ॥ शुभ अशुभकी कहवेवाली ताय लक्षणा करै ॥ १५२ ॥ पूर्वेणेति ॥ पूर्वदिशामें जो काक खावतो दीखै तो सुख वित्तकी वृद्धि करै. अग्निकोणमें दीखै तो अग्निको भय करै दक्षिण दिशामें दखै तो अन्नको वा अर्थको नाश करै. और नैऋत्यकोणमें दीखै तो धनवान् करै ॥ १५३ ।। जलेशेति ॥ वरुणदिशामें दीखै तो वांछित अर्थ और वृष्टि करें. वायुकोणमें दीखै तो अल्पवृष्टि होय. उत्तरदिशामें दीखै तो सुख आरोग्य वांछित अर्थ करै. और ईशान दिशामें दीखे तो वांछित अर्थ करै ॥ १५४ ॥ बलाविति ॥ जो काकनकरके चारोंओरसं बलिपिंड लुप्त हो जाय तो कार्य मिलवां विचारनो योग्य है. और जो बलिपिंडकू विखेरदे भक्षण नहीं करे तो भयके देवेवारो जाननो । १५५ ॥ क्षीरद्रुमेति ॥ जामें दूध
Aho! Shrutgyanam